स्लोवेनिया अतीव प्रेरितः अभवत् यत् एतत् ज्ञात्वा यत् न्यूनातिन्यूनम् एकः बिन्दुः तेषां नकआउट्-पदे उन्नतिं द्रक्ष्यति यदा तु त्रयः सिंहाः पूर्वमेव माध्यमेन आसन्

पञ्चमे मिनिट् मध्ये इङ्ग्लैण्ड्-देशस्य गोलकीपरस्य जोर्डन् पिक्फोर्ड्-इत्यस्य समीपतः शिरः-प्रहारेन परीक्षणं कृत्वा बेन्जामिन-सेस्को-इत्यनेन प्रथमः क्लियरकट्-अवसरः निर्मितः इति सिन्हुआ-पत्रिकायाः ​​समाचारः।

प्रथमार्धस्य मध्यभागे इङ्ग्लैण्ड्-देशः जीवनं प्रज्वलितवान्, तस्य गतिरोधं भङ्गं कृतवान् इति च चिन्तितवान् परन्तु तत्सर्वं कृते बुकायो साका इत्यस्य गोलः आफ्साइड् इति निर्णीतः।

प्रथमार्धस्य समापनपदे हैरी केन् कियरान् ट्रिप्पियरस्य खतरनाकं क्रॉस् पेटीमध्ये अनुसृत्य संकीर्णतया विस्तृतं शिरः कृत्वा धमकीम् अयच्छत्।

विरामस्य अनन्तरं स्लोवेनिया-देशस्य सुस्थितस्य रक्षणस्य क्षतिं न कृत्वा इङ्ग्लैण्ड्-देशः कब्जां नियन्त्रयति स्म इति कारणेन संभावनाः प्रीमियम-रूपेण आसन् ।

स्लोवेनिया-देशस्य रक्षायाः कारणात् इङ्ग्लैण्ड्-देशः दूरं स्थापयित्वा यूरो-अभियानं जीवितं स्थापयितुं एकं बिन्दुं प्राप्तवान् ।

"वयं क्रमाङ्कस्य शीर्षस्थाने समूहचरणं सम्पूर्णं कर्तुम् इच्छामः, स्वस्य भाग्यस्य नियन्त्रणं च कर्तुम् इच्छन्तः आसन्। कठिनः मेलः आसीत्, परन्तु अन्तिमक्रीडायाः तुलने वयं किञ्चित् उन्नतिं कृतवन्तः। वयं कन्दुकं नियन्त्रितवन्तः परन्तु क्रीडायां कार्यं समाप्तुं असफलाः अभवम अन्तिमः तृतीयः" इति केन् अवदत् ।

इङ्ग्लैण्ड्-देशस्य प्रशिक्षकः गैरेथ् साउथ्गेट् इत्ययं अपि अवदत् यत् - "वयं श्रेष्ठं दलं आस्मः, वर्चस्वं च कृतवन्तः । अस्माकं क्रीडायां विजयस्य अनेकाः अवसराः आसन् किन्तु अहं अन्तिम-पास् त्यक्तवान् ।"

अन्यस्मिन् समूह-सी-सङ्घर्षे डेन्मार्क-देशः सर्बिया-विरुद्धं गतिरोधं भङ्गं कर्तुं न शक्तवान्, परन्तु गोलरहितः सममूल्यः डेनमार्क-देशस्य उपविजेतारूपेण नकआउट्-पञ्चं प्राप्तुं पर्याप्तः आसीत्

परिणामैः इङ्ग्लैण्ड् पञ्चाङ्कैः समूहे शीर्षस्थाने अस्ति, तदनन्तरं डेन्मार्क, स्लोवेनिया (उभौ ३ अंकौ) सर्बिया (२ अंकौ) च सन्ति ।

षट् समूहेषु प्रत्येकस्य शीर्षद्वयं, उत्तमचतुर्तृतृव्यसमाप्तिश्च १६-परिक्रमणस्य नकआउट्-पदे प्रविशति ।