तया जेफ् बेजोस्-स्थापितं विशालकायं आह यत् सः अनुशंसकप्रणालीनां पारदर्शितायाः तेषां मापदण्डानां च अनुपालनाय मञ्चेन कृतानां उपायानां विषये अधिकाधिकं सूचनां प्रदातुम्, तथैव विज्ञापनभण्डारस्य परिपालनस्य प्रावधानानाम् अपि च तस्य जोखिममूल्यांकनप्रतिवेदनम्।

विशेषतः, टेक् विशालकायः "अनुशंसकप्रणालीनां पारदर्शितायाः विषये, एतादृशानां प्रणालीनां कृते प्रयुक्तानां निवेशकारकाणां, विशेषतानां, संकेतानां, सूचनानां, मेटाडाटास्य च विषये, उपयोक्तृभ्यः बहिः गन्तुं प्रस्तावितानां विकल्पानां च विषये" प्रावधानानाम् अनुपालनस्य विस्तृतसूचनाः प्रदातुं कथ्यते अनुशंसकप्रणालीनां कृते प्रोफाइल क्रियते" इति ।

कम्पनीयाः अमेजन स्टोरस्य विज्ञापनपुस्तकालयस्य ऑनलाइन-अन्तरफलकस्य डिजाइनस्य, विकासस्य, परिनियोजनस्य, परीक्षणस्य, अनुरक्षणस्य च विषये अधिकानि सूचनानि अपि च तस्य जोखिममूल्यांकनप्रतिवेदनसम्बद्धानि समर्थनदस्तावेजानि दातव्यानि सन्ति

"अमेजन इत्यनेन २०२४ तमस्य वर्षस्य जुलै-मासस्य २६ दिनाङ्कपर्यन्तं अनुरोधितसूचनाः प्रदातव्याः। उत्तराणां मूल्याङ्कनस्य आधारेण आयोगः अग्रिमपदार्थानाम् आकलनं करिष्यति। एतेन डीएसए-अनुच्छेदस्य ६६-अनुसारं कार्यवाहीनां औपचारिकं उद्घाटनं भवितुं शक्नोति" इति आयोगेन उक्तम्। अपि च, डीएसए-अनुच्छेदस्य ७४ (२) अन्तर्गतं आरएफआई-प्रतिक्रियारूपेण अशुद्धानां, अपूर्णानां, भ्रामकानाम् सूचनानां कृते दण्डं दातुं शक्नोति इति उल्लेखितम्

उत्तरं न दत्तस्य सति आयोगः निर्णयेन औपचारिकं अनुरोधं निर्गन्तुं शक्नोति। "अस्मिन् सन्दर्भे समयसीमापर्यन्तं उत्तरं न दत्तं चेत् आवधिकं दण्ड-देयता-प्रदानं भवितुम् अर्हति" इति तत्र उक्तम् ।