हिना बानो, कनिका सिवाच् च स्कोरशीट् मध्ये स्वनामानि उत्कीर्ण्य भारतस्य कृते th विजयं सुरक्षितवन्तौ।

दण्डकोणद्वारा अवसरान् प्राप्य द्वयोः अपि दलयोः प्रथमचतुर्थांशः गोलकीपरः अभवत् । यदा भारतं अग्रतां स्वीकृत्य सकारात्मकरूपेण thei-अभियानस्य आरम्भं कर्तुं उत्सुकः आसीत् तदा उद्घाटन-लक्ष्यं तान् परिहरति स्म । तथैव भारतं द्वितीयचतुर्थांशे अपि स्वस्य त्रयाणां पेनाल्टीकोणानां मध्ये एकं अपि परिवर्तयितुं अनुपलब्धः आसीत् ।

अन्ततः तृतीयचतुर्थांशे गतिरोधः भग्नः अभवत्, यदा भारतस्य कृते एकः निर्णायकः दण्डकोणः हिनायाः गोलस्य परिणामः अभवत्, स्कोरलाइनं १-० यावत् आनयत् ब्रेडासे हॉकी आक्रामकरूपेण बराबरीकरणस्य अनुसरणं कृतवती, परन्तु तेषां असमर्थता टी तेषां त्रयाणां दण्डकोणानां कस्यापि परिवर्तनं कृतवान् तृतीयचतुर्थांशः पश्चात्तापं कृतवान् ।

चतुर्थे अन्तिमे च क्वार्टर् मध्ये भारतीयमहिलानां विजयः डट्क् क्लबस्य विरुद्धं अभवत्, यतः कनिका जालस्य पृष्ठभागं प्राप्य भारतस्य अग्रतां दुगुणं कृतवती भारतस्य रक्षात्मकदलेन मेलस्य अन्तिमेषु कतिपयेषु निमेषेषु स्वच्छपत्रं निर्वाहयित्वा विजयः सुनिश्चितः कृतः ।

भारतदलस्य अग्रिमः मेलः बेल्जियमविरुद्धं नेदरलैण्ड्देशस्य ब्रेडानगरे o बुधवासरे भविष्यति।