प्रो धीमानः अवदत् यत्, “मम कार्यं स्वीकृतं भवति इति ज्ञात्वा अहं बहु प्रसन्नः अस्मि यत् पञ्जाबस्य २२ जिल्हेषु हेपेटाइटिस सी-रोगस्य उन्मूलनं, लखनऊ-नगरस्य कोवी-प्रबन्धनस्य, एसओटीटी-स्थापनेन अङ्गदान-अभियानस्य आरम्भस्य च मम कार्यं सर्वकारेण मान्यतां प्राप्तम् अस्ति। एषः पुरस्कारः मां अधिकं चिन्तयितुं प्रेरयिष्यति” इति ।

मुरादाबादनगरस्य पीतलकस्य मरोरीशिल्पिनः बाबूरामयादवः पद्मश्रीपुरस्कारं प्राप्तवान् सः अवदत् यत् मम कला मम महतीं मान्यतां प्राप्तवती। अहं पुरस्कारस्य विषये एकः प्रसन्नः अस्मि।”

पारम्परिकशिल्पप्रविधिना जटिलपीतलककलानिर्माणस्य षड्दशकाधिकः अनुभवः अस्ति ।

राम चेत चौधरी (79) गोरखपुर-नगरस्य सेवानिवृत्तः कृषिवैज्ञानिकः wh विज्ञान-इञ्जिनीयरिङ्ग-विभागे पद्मश्री-पुरस्कारं प्राप्तवान् अस्ति। As pe his X handle, सः सम्प्रति गोरखपुरस्य एकस्य गैरसरकारीसंस्थायाः Participatory Rura Development Foundation इत्यस्य अध्यक्षरूपेण कार्यं कुर्वन् अस्ति।

सः 'कला नामक' तण्डुलप्रचारे कार्येण प्रसिद्धः अस्ति । १९४४ तमे वर्षे नवम्बर्-मासस्य ८ दिनाङ्के जन्म प्राप्य भारतस्य विभिन्नेषु कृषिविश्वविद्यालयेषु अध्यापनं कृतवान्, जर्मनीदेशे च अध्ययनं कृतवान् ।

कृषिविषये तस्य कृतयः विश्वे प्रकाशिताः सन्ति, अनेकेषु भारतीयकृषिविश्वविद्यालयेषु पाठ्यक्रमस्य भागाः सन्ति । चौधरी इत्यस्य सुझावे एव उत्तरप्रदेशे "कृष्णलवणतण्डुलानां" कृषिं कर्तुं अनुमतिः दत्ता । तस्य उपजं उपयोगिता च दृष्ट्वा राज्यपालः आनन्दिबेन् पटेलः केवलं तस्य विचारस्य प्रशंसाम् अकरोत् अपितु राजभवने अपि तस्य सम्मानं कृतवान्। "सः i पन्तनगर, पूसा, विश्वबैङ्क, आईआरआरआई, संयुक्तराष्ट्रसङ्घस्य च सेवां कृतवान्" इति एक्स इत्यत्र तस्य बायो पठ्यते ।

उत्तरप्रदेशात् पद्मश्रीप्राप्तिषु अन्येषु खलील अहमा (कला), नसीम बानो (कला), राजाराम जैन (साहित्य एवं शिक्षा), गौरव खन्न (खेल), सुरेन्द्र मोहन मिश्र (मृत्युपश्चात् कला), राधे श्याम पारी ( चिकित्सा), नवजीवन रस्तोगी (साहित्य एवं शिक्षा), गोदावारी सिंह (कला) उर्मिला श्रीवास्तव (कला) एवं बाबू राम यादव (कला)।