प्रयागराज (उत्तरप्रदेश), अस्य मण्डलस्य गोपालगञ्जक्षेत्रस्य एकः व्यक्तिः मुख्यमन्त्री योगी आदित्यनाथस्य हत्यायाः धमकीम् अददात्, तस्य गृहं बुलडोजरेण पातयितुम् च चुनौतीं दत्तवान् इति आरोपेण बुकं कृतम् इति गुरुवासरे पुलिसेन उक्तम्।

शमीम उर्फ ​​बब्लु इति सः पुरुषः आव्हानं क्षिप्तवान्, अद्यैव ऑनलाइन-रूपेण प्रकाशितस्य विडियो-मध्ये च धमकीम् अयच्छत् ।

भिडियानुसारं सः व्यक्तिः अवदत् यत्, "मम नाम शमीम अस्ति, अहं प्रयागराजमण्डलस्य लालगोपालगञ्जस्य निवासी अस्मि। अहं भवन्तं चुनौतीं ददामि यत् मम गृहं बुलडोजरेण पातयतु, अहं योगीं बकवत् हैकं करिष्यामि।

विडियोमध्ये कृतस्य दावस्य अपवादं गृहीत्वा सर्वेशकुमारः, यः स्वं सामाजिककार्यकर्ता इति परिचययति, सः शमीमस्य विरुद्धं नवाबगनपुलिसस्थाने शिकायतां कृतवान्।

मंगलवासरे रात्रौ शमीमस्य विरुद्धं IPC (crimina intimidation) इत्यस्य धारा 506, IT Act इत्यस्य धारा 66 इत्यस्य अन्तर्गतं FIR इति आरोपः कृतः।

पुलिस-अनुसारं कुमारः स्वशिकायतया अवदत् यत्, "एप्रिल-मासस्य २३ दिनाङ्के मया एकः विडियो o सोशल मीडिया दृष्टः यस्मिन् शमीम उर्फ ​​बब्लू नामकः युवकः मुख्यमन्त्री योगी आदित्यनाथं टी मारयितुं धमकी ददाति। तस्य वक्तव्येन मम भावनाः आहताः सन्ति।

सः स्वस्य शिकायतया सह प्रमाणरूपेण कथितं भिडियो अपि साझां कृतवान्।

नवाबगंज थाना थाना थाना थानाध्यक्ष धर्मेन्द्र कुमार दुबे ने कहा कि शमीम को गिरफ्तार करने के लिए 3 दल मधुमक्खी गठित हुए।