लखनऊ, उत्तरप्रदेशे चतुर्षु विधानसभा उपनिर्वाचनेषु सत्ताधारी भाजपा, प्रमुखविपक्षदलः सपा च समानरूपेण सज्जाः सन्ति।

लखनऊ पूर्व-ददरौलयोः भारतीयजनतापक्षस्य उम्मीदवाराः अग्रणीः सन्ति, यदा तु गैंसरी-दुद्धि-विधानसभाक्षेत्रेषु समाजवादीपक्षस्य उम्मीदवाराः अग्रे सन्ति इति निर्वाचनआयोगस्य प्रवृत्तिः अपराह्णे ३वादने उपलभ्यते।

लखनऊपूर्वविधानसभासीटे भाजपायाः ओपी श्रीवास्तवः काङ्ग्रेसपक्षस्य स्वस्य निकटतमप्रतिद्वन्द्वी मुकेशकुमारस्य अपेक्षया ७५,५८१ मतैः अग्रे अस्ति।

तथैव शाहजहानपुरमण्डले दादरुलविधानसभाक्षेत्रे भाजपापक्षस्य अरविन्दकुमारसिंहः सपापक्षस्य अवधेशकुमारवर्मातः ५२४७७ मतैः अग्रे अस्ति।

परन्तु बलरामपुरमण्डले गैंसरीविधानसभाक्षेत्रे सपापक्षस्य राकेशकुमारयादवः भाजपाशैलेशकुमारसिंहस्य 'शैलू' इत्यस्मात् ५,०९६ मतैः अग्रे अस्ति।

सोनभद्रमण्डले दुद्धि (अनुसूचितजाति) विधानसभासीटे सपापक्षस्य विजयसिंहः भाजपा-सरवनकुमारात् २७,८८२ मतैः अग्रे अस्ति ।

चतुर्थचरणस्य लोकसभानिर्वाचनेन सह युगपत् चतुर्णां विधानसभाक्षेत्राणां मतदानं मे १३ दिनाङ्के अभवत्।

उत्तरप्रदेशे ४०३ विधानसभाक्षेत्राणि सन्ति ।

लखनऊपूर्वविधानसभाक्षेत्रे उपनिर्वाचनं २०२३ तमस्य वर्षस्य नवम्बर्-मासस्य ९ दिनाङ्के ६३ वर्षे स्थितस्य विधायकस्य आशुतोष-टण्डनस्य मृत्युः अभवत् आदित्यनाथः ।

भाजपाविधायकस्य मनवेन्द्रसिंहस्य दीर्घकालं यावत् अस्वस्थतायाः अनन्तरं ५ जनवरी दिनाङ्के मृत्योः अनन्तरं दादरौलस्य विधानसभासीटं रिक्तं जातम्। सः ७० वर्षीयः आसीत् ।

दीर्घकालं यावत् काङ्ग्रेस-पक्षेण सह सम्बद्धः सिंहः २०१७ तमे वर्षे भाजपा-पक्षे सम्मिलितः, ददरौलतः विधायकः अभवत् । २०२२ तमे वर्षे निर्वाचने सः एतत् आसनं धारितवान् ।

तथैव सपा विधायकस्य शिवप्रतापयादवस्य ७४ वर्षे २६ जनवरी दिनाङ्के निधनात् गैंसरी विधानसभाक्षेत्रं रिक्तं जातम्।यादवः लोकदलतः राजनैतिकजीवनस्य आरम्भं कृतवान् आसीत्, गैंसरीतः चतुर्वारं विधायकः आसीत्।

अनुसूचितजनजातीनां कृते आरक्षितः दुद्धिविधानसभाक्षेत्रं भाजपापक्षस्य रामदुलरगोण्डस्य बलात्कारप्रकरणे दोषीत्वं प्राप्तस्य सदनस्य अयोग्यतायाः अनन्तरं रिक्तं जातम्। अस्मिन् प्रकरणे गोण्ड् इत्यस्य २५ वर्षाणां कठोरकारावासस्य दण्डः दत्तः ।

सः २०२३ तमस्य वर्षस्य डिसेम्बरमासे उत्तरप्रदेशस्य सभायाः सदस्यत्वेन अयोग्यः अभवत् ।

जनप्रतिनिधित्वकानूनानुसारं वर्षद्वयं वा अधिकं वा कारावासस्य दण्डं प्राप्तः विधायकः "एतादृशदोषस्य तिथ्याः आरभ्य" अयोग्यः भविष्यति, समयं व्यतीतवान् ततः परं षड्वर्षाणि अपि अयोग्यः तिष्ठति