प्रयागराज (उत्तरप्रदेश), उत्तरप्रदेशराज्यस्य उच्चविद्यालयस्य मध्यशिक्षणस्य च बोर्डेन शनिवासरे बोर्डपरीक्षापरिणामस्य घोषणा कृता, यत्र १० कक्षायाः उत्तीर्णता प्रतिशतं ८९.५५, १२ कक्षायाः ८२.६० च।

मुख्यमन्त्री योगी आदित्यनाथः परीक्षां त्यक्तवन्तः छात्राः अभिनन्दनं कृत्वा अवदत् यत्, "दशमवर्गस्य तथा १२ कक्षायाः यूपी बोर्डपरीक्षायाः क्लियरीकरणार्थं सर्वेषां छात्राणां, तेषां मातापितृणां, theiशिक्षकाणां च हार्दिकं अभिनन्दनम्।

"भवताः सर्वे 'नव उत्तरप्रदेशस्य' स्वर्णिम भविष्यम्। एतादृशेन हर परिश्रमेण, समर्पणेन, धैर्येण च कामना यत् हे जीवने सर्वेऽपि परीक्षायां सफलाः भवेयुः। माँ शारदायाः आशीर्वादः सदैव भवतः सर्वेषां उपरि तिष्ठतु! ," सः अवदत् i a post in Hindi on X.

८,२६५ केन्द्रेषु २२ फेब्रुवरीतः ९ मार्चपर्यन्तं बोर्डपरीक्षाः अभवन् । Th उत्तरपत्राणां जाँचः मार्चमासस्य १६ तः ३० पर्यन्तं कृतम् इति बोर्डस्य अधिकारिणः अवदन्।

शिक्षा (माध्यमिक) निदेशक महेन्द्र देवः अवदत् यत्, "सीतापुरमण्डलस्य प्राची निगमः ९८.५० प्रतिशतं सेन् अंकैः सह १० कक्षायाः टॉपरः आसीत् । सीतापुरस्य अपि शुभम वर्मा ९७.८० प्रतिशतं कृत्वा १२ कक्षायाः परीक्षायां प्रथमः अभवत्।

बोर्डेन "अभिलेख-भङ्ग-सङ्ख्यायां" दिवसेषु परीक्षा कृता इति डी अवदत्।

"प्रथमवारं परीक्षा अभिलेखरूपेण १२ कार्यदिनेषु आयोजिता। उत्तरपत्राणां मूल्याङ्कनं कार्यदिनानां समानसङ्ख्यायां सम्पन्नम् इति सः अजोडत्।

अधिकारी अवदत् यत् १० कक्षायाः परीक्षायां २७,४९,३६४ (२७.४९ लक्षं) अभ्यर्थिनः -- १४,३९,२४३ (१४.३९ लक्षं बालकाः १३,१०,१२१ (१३.१० लक्षं) बालिकाः च -- उपस्थिताः आसन्।

कुलस्य ८६.०५ प्रतिशतं बालकाः ९३.४० प्रतिशतं बालिकाः च परीक्षायां निर्गताः ।

१२ कक्षायाः कृते अभ्यर्थीनां संख्या २४,५२,८३० (२४.५२ लक्ष) -- १३,४१,३५ (१३.४१ लक्ष) बालकाः ११,११,४७४ (११.११ लक्ष) बालिकाः च इति देवः अवदत्।

बालकानां कृते उत्तीर्णता प्रतिशतं ७७.७८, बालिकानां च ८८.४२ आसीत् ।