उन्नाओ (यूपी), बलात्कारात् बृतायाः परिवारे आक्रमणं कृत्वा लापरवाही कृत्वा मंगलवासरे द्वौ पुलिसकर्मचारिणौ निलम्बितौ, येन तस्याः ४८ वर्षीयायाः माता मृता इति अधिकारिणः अवदन्।

बलात्कारात् बहिः गतवती, तस्याः भगिनी, पिता च जमानतरूपेण बहिः स्थितस्य अनुरागपाल (२२) इत्यस्य आक्रमणे घातिताः अभवन्, अतः तेषां चिकित्सालयः कर्तव्यः इति ते अवदन्।

पश्चात् बलात्कारस्य अभियुक्तः आत्मनः गोलिकाप्रहारं कृतवान् इति कथ्यते, तस्य शवः तस्य समीपे देशीयः पिस्तौलः शयितः इति ते अपि अवदन्।

कथितं यत् पालः बलात्कारात् बहिः गतेन सह सम्बन्धे आसीत् इति पुलिसैः स्थानीयजनानाम् उद्धृत्य उक्तं तथा च आक्रमणस्य पृष्ठतः सटीककारणं अन्वेषणानन्तरं एव ज्ञायते इति च उक्तम्।

पुलिसस्य अनुसारं पालः तस्य सहायकद्वयं च उन्नावमण्डलस्य फतेहपुरचौरासीपुलिससीमायाः अन्तर्गतं गोण्डियान् खेडाग्रामे सोमवासरे बलात्कारात् बरामदस्य गृहे प्रविष्टौ इति कथ्यते। ते अविवेकीरूपेण गोलीकाण्डं कृतवन्तः, माता फूलकुमारी मृता त्यक्त्वा परिवारे अन्ये अपि घातिताः अभवन् ।

बङ्गरमाउ सर्कल अधिकारी अरविन्दकुमारः अवदत् यत् स्थानीयपुलिसस्थानस्य एकः उपनिरीक्षकः, एकः हवलदारः च पर्यवेक्षणे लापरवाही कृत्वा पुलिस अधीक्षकेन निलम्बितः अस्ति।

पालः ३ जुलै दिनाङ्के फूलकुमारी इत्यस्याः एकस्याः पुत्रीयाः मोटरसाइकिलेन उपरि धावितवान् इति कथितस्य डायल ११२ शिकायतया कार्यवाही न कृत्वा पुलिसकर्मचारिणः निलम्बिताः इति कुमारः अवदत्।

पालस्य आक्रमणं गतवर्षस्य जुलैमासे परिवारेण तस्य विरुद्धं दाखिलस्य बलात्कारप्रकरणस्य परिणामः इति पुलिसैः उक्तम्।

पालः अन्येन सहकारिणा सह फूलकुमारी इत्यस्याः एकस्याः कन्यायाः सामूहिकबलात्कारं कृतवान् इति परिवारेण आरोपः कृतः आसीत् । भारतीयदण्डसंहितायां धारा ३७६डी अन्तर्गतं द्वयोः विरुद्धं सामूहिकबलात्कारप्रकरणं रजिस्ट्रेशनं कृतम् इति पुलिसेन उक्तम्।

पालः गृहीतः, प्रायः सार्धद्वयमासपूर्वं जमानतेन कारागारात् मुक्तः इति ते अवदन्।

आक्रमणस्य विषये सूचनां प्राप्य आईजी लखनऊ ग्रामं प्राप्य अस्मिन् विषये कठोरकार्याणि कर्तुं आदेशं दत्तवान् इति अधिकारिणः अवदन्।

कानपुरनगरस्य एकस्मिन् चिकित्सालये घातितानां त्रयाणां चिकित्सा क्रियते इति ते अपि अवदन्।

सोमवासरे प्रातः सार्धत्रिवादनस्य समीपे गोण्डियानखेडाग्रामे एषा घटना अभवत् यदा पुट्टीलालकाश्यपः (५३) स्वपत्न्या फूलकुमारीपुत्र्यैः सह स्वगृहस्य अन्तः एव सुप्तः आसीत्।

समीपस्थे निवसन्ती पालः तस्य सहकारिणौ च पृष्ठद्वारात् गृहं प्रविश्य अविवेकीरूपेण गोलीकाण्डं कर्तुं आरब्धा, येन बलात्कारात् जीविता तस्याः परिवारजनाः च घातिताः अभवन् पश्चात् वैद्याः फूलकुमारी मृता आनीता इति घोषितवन्तः।

ततः किञ्चित्कालानन्तरं अनुराग पालः ग्रामात् बहिः गोलीं मारयित्वा आत्महत्यां कृतवान् इति कथ्यते।

पालः स्वस्य फेसबुक-प्रोफाइल-मध्ये एकं भिडियो अपलोड् कृतवान् आसीत् यस्मिन् सः आक्रमणस्य दावान् स्वीकृत्य स्वयमेव गोली मारयिष्यति इति अवदत् ।