लखनऊ, ब्रिटेनस्य सामान्यनिर्वाचने लेबरपक्षस्य एकस्य उम्मीदवारस्य भूस्खलितविजयेन उत्तरप्रदेशस्य कानपुरे गोरखपुरे च सहस्राणि किलोमीटर् दूरे उत्सवाः आरब्धाः।

स्टॉकपोर्ट् निर्वाचनक्षेत्रात् द्वितीयवारं हाउस् आफ् कॉमन्स् सदस्यत्वेन निर्वाचितस्य नवेंदुमिश्रस्य जन्म १९८९ तमे वर्षे कानपुरनगरे अभवत् ।तस्य मातुः पितृगृहं गोरखपुरनगरे अस्ति

मिश्रस्य मातुलमामा नीलेन्दरपाण्डेयः समाजसेवकः व्यापारी च अधुना लखनऊनगरे निवसति सः अवदत् यत् गोरखपुर-लखनऊ-कानपुर-नगरयोः केचन जनाः मिष्टान्नं वितरित्वा पटाखां च प्रस्थापयित्वा तस्य विजयस्य उत्सवं कृतवन्तः।

पाण्डेयः अवदत् यत् मिश्रः चतुर्वर्षीयः सन् मातापितृभिः सह यूके-देशं प्रति प्रस्थितवान् । तस्य पिता इण्डियन पेट्रोकेमिकल्स् कार्पोरेशन लिमिटेड् इत्यस्य विपणनप्रबन्धकः आसीत्, ब्रिटिशकम्पन्योः प्रभारं स्वीकृत्य यूके-देशं गतः ।

मिश्रः भ्रात्रा भगिन्या च सह यूके-देशे वर्धितः ।

सः लण्डन्-नगरे अध्ययनं सम्पन्नं कृत्वा राजनीतिं प्रविष्टवान्, २०१९ तमे वर्षे निर्वाचने स्टॉकपोर्ट्-नगरात् लेबर-पक्षस्य टिकटेन हाउस् आफ् कॉमन्स्-सङ्घस्य सदस्यत्वेन निर्वाचितः च ।

पाण्डेयः अवदत् यत् मिश्रः श्रमिकसङ्घस्य आन्दोलनेन राजनीतिं प्रविष्टवान्।

मिश्रः तस्य अतीव समीपस्थः इति उक्तवान् पाण्डेयः अपि अवदत् यत् तस्य भ्राता तस्य आशीर्वादं प्राप्तुं निर्वाचनं जित्वा तं आहूतवान्।

पाण्डेयः अवदत् यत्, "सः (मिश्रः) भारतम् आगन्तुं रोचते। सः स्वदेशस्य कृते किमपि कर्तुं सर्वदा उत्सुकः अस्ति।"

"सः प्रतिवर्षद्वयं वा एकवारं भारतं गच्छति, गोरखपुरतः दिल्लीपर्यन्तं बन्धुजनानाम् दर्शनं च बिन्दुं करोति। सः शाकाहारी अस्ति, पूर्वोत्तरप्रदेशे सामान्यं गृहे पक्वं भोजनं च बहु रोचते" इति सः अवदत्।

भ्रातुः प्रशंसन् पाण्डेयः अवदत् यत्, "भवन्तः तस्य लोकप्रियतायाः अनुमानं तस्य विजयान्तरेण कर्तुं शक्नुवन्ति। यूके-देशे यत्र केवलं १,०००-२,००० मतान्तरेण निर्वाचनं जित्वा भवति, तत्र मिश्रः प्रायः १६,००० मतैः विजयी अभवत्

मिश्रा २१,७८७ मतं प्राप्तवान् । तस्य निकटतमः दावेदारः रिफॉर्म यूके इत्यस्य उम्मीदवारः लिन् स्कोफील्ड् इत्यस्याः ६,५१७ मतं प्राप्तम् ।

पाण्डेयः अवदत् यत् मिश्रः यूके-देशे प्रायः सप्तवर्षेभ्यः परं प्रथमवारं भारतं प्रत्यागत्य गोरखपुरे मातृपितामहयोः गृहे समयं यापितवान्।

"मिश्रः पतङ्गं चालयति स्म, मम पुत्रद्वयं, पुत्री च सहितं स्थानीयजनानाम् बालकैः सह वीथिषु पतङ्गं क्रिकेट् क्रीडति स्म । मम बालकाः अपि तस्य विजयं दृष्ट्वा आनन्दिताः सन्ति" इति सः अपि अवदत्।

अद्यतनकाले भारतभ्रमणकाले मिश्रः गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलेन सह मिलितुं प्रतिनिधिमण्डलस्य नेतृत्वं कृतवान् । प्रतिनिधिमण्डलं दिल्लीनगरे विदेशमन्त्री एस जयशंकरं अपि मिलितवान्।

तदनन्तरं सः परिवारेण सह दिल्ली-लखनऊ-नगरयोः समयं यापयति स्म इति पाण्डेयः अवदत् ।

मिश्रस्य विजयेन भारतेन सह तस्य सम्बन्धः च द्वयोः राष्ट्रयोः मध्ये द्विपक्षीयसम्बन्धाः, सांस्कृतिकराजनैतिकसामाजिकसम्बन्धाः च सुदृढाः भविष्यन्ति इति राजनैतिकविशेषज्ञाः दावान् कृतवन्तः ।

पाण्डेयः अवदत् यत् मिश्रः अयोध्यानगरस्य राममन्दिरस्य भ्रमणस्य अपि योजनां कृतवान् परन्तु सः कार्यक्रमः साकारः न अभवत्।

गोरखपुरे पाण्डेयस्य सहयोगी ईश्वरसिंहः , इत्यस्मै अवदत् यत्, "मिश्रः राजनीतिषु समाजसेवायां च सम्मिलितुं मातुलमातुलेन निलेन्दरपाण्डेयेन प्रेरितवान्।"

"यदा सः अल्पवयसि गोरखपुरं गतः तदा सः पाण्डेय इत्यनेन सह मिलितुं जनसमूहं दृष्ट्वा प्रेरणाम् अवाप्तवान्" इति सः अपि अवदत् ।

कानपुरस्य आर्यनगरे मिश्रस्य पितृगृहं अपि स्थानीयजनैः परिपूर्णम् आसीत्, ये तस्य द्वितीयं क्रमशः निर्वाचनविजयं प्राप्तुं परिवारं अभिनन्दितुं समागताः आसन्।

मिश्रः अन्तिमे समये प्रायः वर्षद्वयात् पूर्वं आर्यनगरे स्वपरिवारगृहं गतवान् ।

शुक्रवासरे केयर स्टारमरः यूके-देशस्य नूतनः प्रधानमन्त्री अभवत् यतः तस्य लेबर-पक्षस्य सामान्यनिर्वाचने भूस्खलितविजयः प्राप्तः यस्मिन् क्लान्तमतदातारः ऋषिसुनकनेतृत्वेन कन्जर्वटिवपक्षस्य उपरि "गम्भीरनिर्णयः" कृतवन्तः।

६५० सदस्ययुक्ते हाउस् आफ् कॉमन्स् इत्यस्मिन् लेबर पार्टी ४१२ आसनानि प्राप्तवान् । सुनकस्य कन्जर्वटिवपक्षः केवलं १२१ आसनानि प्राप्तवान् ।

भ्रातुः भारतं आमन्त्रयितुं योजनानां विषये चर्चां कुर्वन् पाण्डेयः अवदत् यत्, "वयं मिश्रं शीघ्रमेव अत्र आगन्तुं आमन्त्रितवन्तः, तस्य आगमनानन्तरं लखनऊनगरे स्वागतसमारोहस्य आयोजनं भविष्यति" इति।