सामान्यतया उपनिर्वाचनं न कुर्वती बसपा अस्मिन् समये अपवादं कृत्वा आसनानां प्रतिस्पर्धां करिष्यामि इति उक्तवती अस्ति।

बसपा १० सीटेषु अभ्यर्थिनः प्रस्थास्यति, येषु नव सीटेषु लोकसभायां उपविष्टानां विधायकानां निर्वाचनानन्तरं रिक्ताः अभवन्। तथा च आपराधिकप्रकरणे न्यायालयेन दण्डितस्य उपविष्टस्य विधायकस्य इरफान सोलङ्की इत्यस्य अयोग्यतायाः अनन्तरं कानपुरनगरस्य सिसामौ सीटं रिक्तं घोषितम्।

मायावती इत्यनेन अपि स्पष्टं कृतम् यत् एलएस-निर्वाचन-पराजयस्य अभावेऽपि उपनिर्वाचनेषु अपि बसपा एकलः गमिष्यति इति।

दलस्य समन्वयकाः अभ्यर्थीनां परीक्षणं कृत्वा सूचीं पार्टीकार्यालयं प्रति अनुमोदनार्थं प्रेषयितुं कथिताः सन्ति। दलस्य पदाधिकारिणः निर्वाचनक्षेत्रेषु सभायाः आयोजनं कृत्वा उपनिर्वाचनस्य सज्जतां आरभ्य कर्तुं कथिताः सन्ति।

अपरपक्षे एएसपीप्रमुखः चन्द्रशेखरआजादः अवदत् यत् सः चतुर्णां विधानसभासीटानां (अलीगढ), मीरापुर (मुजफ्फरनगर), कुण्डर्की (मुरादाबाद), गाजियाबादसदर (गाजियाबाद) इत्यादिषु चतुर्षु सीटेषु प्रभारी नियुक्तवान्।

एएसपी प्रदेशाध्यक्ष सुनीलकुमार चित्तोड इत्यनेन उक्तं यत् दलस्य फुलपुर (प्रयागराज), मंझवा (भदोही), कटेहरी (अम्बेडकर नगर), मिल्कीपुर (अयोध्या), सिसमौ (कानपुर) तथा करहल (मैनपुरी) इत्यत्र सभाः भविष्यन्ति। तदनन्तरं दलं अवशिष्टानां सर्वेषां आसनानां प्रभारीनामानि घोषयिष्यति।

चित्तोडः अवदत् यत् उपनिर्वाचनं एलएस-निर्वाचनेषु नगिना-सीटं स्वीकृत्य एएसपी-सङ्घस्य कृते अन्येषु जिल्हेषु स्वस्य पदचिह्नस्य विस्तारस्य अवसरः भविष्यति इति च अवदत्।

“पार्टीकर्मचारिणः उत्साहिताः सन्ति। विभिन्नेषु जिल्हेषु अपि नगरपञ्चायतेषु, नगरपालिकापरिषदेषु च उपनिर्वाचनं प्रतिस्पर्धयितुं वयं निश्चयं कृतवन्तः” इति सः अवदत्।

२०२४ तमे वर्षे लोकसभानिर्वाचने चन्द्रशेखरआजादः भाजपापक्षस्य निकटतमप्रतिद्वन्द्वी ओमकुमारं पराजय्य विजयं प्राप्तवान् । बसपा प्रत्याशी सुरेन्द्र पाल सिंह चौथे स्थान पर धकेल गये।

दलितमतदातृणां एएसपी-पक्षे परिवर्तनेन बसपा चिन्तिता अभवत् ।

विधानसभा उपनिर्वाचनेन आकाश आनन्दस्य कृते शक्तिप्रदर्शनस्य मञ्चः अपि भविष्यति यस्य मायावती अस्मिन् सप्ताहे आरम्भे राष्ट्रियसमन्वयकस्य प्रमुखपदे पुनः नियुक्तवती।

२०२४ तमे वर्षे एलएस-निर्वाचने आकाशः चन्द्रशेखरआजादस्य प्रभावस्य प्रतिकारार्थं नगिनातः दलस्य निर्वाचनप्रचारं प्रारब्धवान् । सः सम्पूर्णे यूपी-देशे दलित-प्रधानक्षेत्रेषु जनसभाः सम्बोधितवान्, अनन्तरं च, सीतापुरे २९ एप्रिल-दिनाङ्के द्वेष-भाषण-प्रकरणे एफआइआर-पञ्जीकरणस्य अनन्तरं तस्य सभाः स्थगिताः

मे-मासस्य ७ दिनाङ्के मायावती तम् राष्ट्रियसमन्वयकपदात्, स्वराजनैतिक उत्तराधिकारित्वेन च निष्कासितवती ।

आकाशस्य द्वयोः प्रमुखपदयोः पुनः नियुक्तेः अनन्तरं मायावती दलनेतृभ्यः स्वभ्रातुः समर्थनं प्रोत्साहयितुं च अवदत्, दलस्य मञ्चेषु तस्मै यथायोग्यं सम्मानं दातव्यं, राजनीतिषु तस्य सफलतां सुनिश्चित्य पार्टीकार्यकर्तृभिः एकरूपेण कार्यं कर्तव्यम् इति च अवदत्।

चन्द्रशेकरआजादस्य एएसपी-अभियानस्य नेतृत्वं कृत्वा दलित-आधारित-दलयोः मध्ये दलित-मतस्य युद्धम् .