लखनऊ, उत्तरप्रदेशस्य १२ जिल्हेषु ६०० तः अधिकाः ग्रामाः जलप्रलयेन प्रभाविताः सन्ति, यदा तु विगत २४ घण्टेषु राज्ये वर्षासम्बद्धेषु घटनासु १९ जनाः मृताः इति यूपी राहतविभागस्य अधिकारिणः बुधवासरे अवदन्।

मंगलवासरे सायं ६:३० वादनतः बुधवासरे सायं ६:३० वादनपर्यन्तं विद्युत्प्रहारेन १६ जनाः मृताः, द्वौ मग्नौ च अभवन् । एकः जनः सर्पेण दष्टः सन् मृतः इति ते अवदन् ।

उत्तरप्रदेशे विगत २४ घण्टेषु औसतेन ३० मि.मी.वृष्टिः अभवत् इति अधिकारिणः अवदन्।

वर्षाणां परिणामेण अनेकनद्यः जलस्तरः वर्धितः, यस्य परिणामेण १२ जिल्हेषु ६३३ ग्रामेषु जलप्लावनम् अभवत् इति विभागस्य सूचना अस्ति,

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः लखीमपुर खेरी-पीलीभीत-जिल्हेषु केषुचित् बाढ-प्रभावितेषु क्षेत्रेषु भ्रमणं कृतवान् । एतेषु क्षेत्रेषु प्रदत्तानां राहतसामग्रीणां वृत्तान्तं कृतवान् ।

"एनडीआरएफ तथा एसडीआरएफ इत्येतयोः दलाः प्रभावितक्षेत्रेषु बाढसम्बद्धानां विषयाणां न्यूनीकरणाय स्थानीयप्रशासनेन सह समन्वयं कुर्वन्ति। वयं प्रभावितक्षेत्रेषु जनानां कृते ७१२ बाढराहतशिबिराणि, तेषां पशुपालनार्थं २२६ पशुआश्रयस्थानानि च स्थापितवन्तः।" नवीनकुमारः अवदत्।

एतेषु शिबिरेषु स्थापितानां जनानां कृते अन्यैः मूलभूतसुविधाभिः सह भोजनं प्रदत्तं भवति इति अधिकारी अवदत्।