सम्भल (उत्तरप्रदेश), अत्रत्याः सर्वकारीयगोआश्रये दूषितं बाजरा खादितवन्तः इति कथितस्य अनन्तरं षट् गावः मृताः, तावन्तः च रोगाक्रान्ता अभवन् इति बुधवासरे अधिकारिणः अवदन्।

घटनायाः अनन्तरं प्रमादस्य आरोपेण द्वौ अधिकारी निलम्बितौ इति ते अवदन्।

जिला दण्डाधिकारी डॉ राजेन्द्र पैसियान ने बताया कि सम्भल थाना क्षेत्र के अन्तर्गत शरीफपुर ग्राम में सरकारी गोशाला में कथित तौर पर दूषित बाजरा खाने के बाद अनेकों गायों के स्वास्थ्य में अचानक गिरावट आ गई।

एतेषु षट् गावः मृताः, तावन्तः अपि रोगाक्रान्ताः, चिकित्सां च कुर्वन्ति इति पैसियन् अवदत्।

पशुपालन विभाग से ग्राम पंचायत अधिकारी सौरभ सिंह व शिवम को तत्काल प्रभाव से निलम्बित किया गया है।

खण्डविकासपदाधिकारिणा सह अन्यचतुर्णां अधिकारिणां कृते अपि व्याख्यानं याचितं अस्ति, यदि ते दोषी इति ज्ञायन्ते तर्हि तेषां विरुद्धं अपि कठोरकार्यवाही भविष्यति इति जिलादण्डाधिकारी अवदत्।

सः अवदत् यत् मृतगवानां नमूनानि अन्वेषणार्थं बरेलीनगरस्य भारतीयपशुचिकित्सासंशोधनसंस्थायाः (IVRI) प्रेषितानि सन्ति।

तस्य मृत्योः वास्तविकं कारणं अन्वेषणानन्तरं ज्ञास्यति इति पैसियन् अजोडत्।