नवीदिल्ली [भारत], संयुक्तराष्ट्रस्य शिक्षा, वैज्ञानिकं सांस्कृतिकं च संगठनं (UNESCO) दक्षिण एशिया क्षेत्रीयकार्यालयेन, इलेक्ट्रॉनिक्स तथा सूचना प्रौद्योगिकी मन्त्रालयस्य (MeitY) सहकारेण अत्र न्यूनगरे सुरक्षित, विश्वसनीयं, नैतिकं च एआइ विषये राष्ट्रियहितधारककार्यशाला आयोजिता दिल्ली।

इण्डियाएआइ मिशनस्य हाले एव सर्वकारेण अनुमोदनस्य अनन्तरं महत्त्वपूर्णे सङ्केते अयं कार्यक्रमः आयोजितः, यत्र १०,००० कोटिरूप्यकात् अधिकं धनं आवंटितम् आसीत्

कार्यशालायाः उद्देश्यं राष्ट्रिय-राज्य-स्तरीय-एआइ-रणनीतिषु कार्यक्रमेषु च सुरक्षित-विश्वसनीय-नैतिक-एआइ-विचारानाम् एकीकरणस्य उद्देश्यं कृत्वा महत्त्वपूर्ण-चर्चा-मञ्चं प्रदातुं आसीत्

कार्यशालायां विभिन्नकेन्द्रीयमन्त्रालयानाम्, राज्यसर्वकाराणां, निटीआयोगस्य, नास्कॉम इत्यादीनां उद्योगसाझेदारानाञ्च वरिष्ठस्तरीयानाम् अधिकारिणां सहभागिता अभवत्।

सुरक्षितस्य विश्वसनीयस्य च एआइ-संकल्पनायाः, तस्य नैतिकनिमित्तानां, एआइ-प्रौद्योगिकीनां सामाजिकप्रभावस्य च विषये व्यापकसंवादस्य विषये प्यानलचर्चाद्वारा विचारः कृतः

उद्घाटनसत्रे प्रख्याताः गणमान्यजनाः - भारतसर्वकारस्य प्रधानवैज्ञानिकसल्लाहकारः प्रो अजयकुमार सूदः; अभिषेक सिंह, अपर सचिव, मेइटवाई; यूनेस्को दक्षिण एशिया क्षेत्रीयकार्यालयस्य निदेशकः टिम कर्टिस् तथा सामाजिकमानवविज्ञानयोः यूनेस्कोसहायकमहानिदेशिका गैब्रिएला रामोस् च।

कार्यशालायां नास्कॉमस्य अध्यक्षा देबजनी घोषः; वाधवानी केन्द्रे राजकीय डिजिटल परिवर्तनस्य मुख्यकार्यकारी प्रकाशकुमारः; जेम्स राइट्, कार्यक्रमविशेषज्ञः, जैवनीतिशास्त्रस्य तथा विज्ञानप्रौद्योगिक्याः नैतिकताविभागस्य, यूनेस्को मुख्यालयस्य; यूनेस्को क्षेत्रीयकार्यालयः, बैंकॉक्, संचारस्य सूचनायाः च क्षेत्रीयसल्लाहकारः जो हिरोनाका; जियान शी टेङ्ग, कार्यक्रम विशेषज्ञ, शिक्षा, यूनेस्को दक्षिण एशिया क्षेत्रीय कार्यालय तथा यूनसोंग किम, कार्यक्रम विशेषज्ञ, यूनेस्को दक्षिण एशिया क्षेत्रीय कार्यालय।

स्वस्य उद्घाटनभाषणे प्रो अजयकुमारसूदः अवदत् यत्, "यथा एआइ नीतिशास्त्रस्य सामाजिकनिमित्तानां च विषये चिन्ताम् उत्थापयति तथा भारतस्य लक्ष्यं एआइ विषये सन्तुलितं दृष्टिकोणं स्वीकुर्वितुं वर्तते। भारतेन अनेकाः उपक्रमाः आरब्धाः यथा, विकासस्य पोषणार्थं भारत एआइ मिशनं तथा च ए.आइ.

"वैश्विकरूपेण यूनेस्को इत्यनेन सम्पूर्णे विश्वे एआइ-नीतिशास्त्रस्य प्रचारार्थं प्रशंसनीया भूमिका कृता अस्ति तथा च यूनेस्को-सदस्यराज्येभ्यः एआइ-नीतिशास्त्रस्य विषये यूनेस्को-अनुशंसायाः समर्थनं करणीयम् इति महत् उदाहरणम् अस्ति।

मेइटY इत्यस्य अतिरिक्तसचिवः अभिषेकसिंहः अवदत् यत्, "यदा नैतिकताशब्दस्य प्रयोगस्य विषयः आगच्छति तदा वयं सुरक्षितस्य विश्वसनीयस्य च एआइ-निर्माणस्य दृष्ट्या परिभाषितुं प्राधान्यं दद्मः यस्य परिणामः उपयोक्तृहानिः न भविष्यति; यस्य परिणामः भविष्यति यत् क रूपरेखा यत् नवीनतां प्रवर्धयिष्यति तथा च यत् एआइ-सम्बद्धानि जोखिमानि प्रतिबन्धयिष्यति।"

एआइ २०२५ तमवर्षपर्यन्तं भारतस्य सकलराष्ट्रीयउत्पादस्य प्रायः ५०० अरब डॉलरं योजयिष्यति इति अपेक्षा अस्ति, यत् स्वास्थ्यसेवा, वित्तीयसेवा, दूरसञ्चार इत्यादिषु विभिन्नक्षेत्रेषु प्रगतिः अस्ति

"एआई इत्यस्य स्थायिविकासलक्ष्याणां (SDGs) प्राप्तौ योगदानं दातुं अपारः क्षमता अस्ति; नैतिकविकासस्य उपयोगं च सुनिश्चित्य समुचितरूपरेखायाः विना तैनातस्य महत्त्वपूर्णं नैतिकं व्यावहारिकं च जोखिमं अपि उत्पद्यते। यूनेस्को इत्यस्य उद्देश्यं नैतिकविचारानाम् राष्ट्रीये एकीकृत्य भारतसर्वकारस्य समर्थनं कर्तुं वर्तते तथा राज्यस्तरीयाः ए.आइ दक्षिण एशिया क्षेत्रीयकार्यालयः स्वभाषणे अवदत्।