पोर्टफोलियो प्रबन्धनस्य अग्रणी चेन्नै यूनिफी कैपिटल इत्यनेन स्वस्य सहायकसंस्थायाः यूनिफाइ इन्वेस्टमेण्ट् मैनेजमेण्ट् एलएलपी इत्यस्य माध्यमेन द्वौ नूतनौ निधिप्रस्तावौ प्रारब्धौ।

गुजरातस्य अन्तर्राष्ट्रीयवित्तसेवाकेन्द्रे गुजरातस्य अन्तर्राष्ट्रीयवित्तसेवाकेन्द्रे (GIFT) कम्पनीलिमिटेड् इत्यस्मिन् सहायककम्पनी स्थापिता अस्ति ।

प्राथमिककोषः 'रङ्गोली इण्डिया फण्ड्' अस्ति यः भारतीयसंस्थासु निवेशं करोति तथा च वृद्धिव्यापारेषु मूल्योन्मुखकेन्द्रनिवेशकः। एतत् भारतीयकम्पनीषु निवेशं करोति ये मध्यमवर्गीयानां गृहेषु च वर्धमानस्य आयस्य, अनौपचारिकक्षेत्रस्य औपचारिकीकरणं अन्येषां च लाभार्थिनः सन्ति।

द्वितीयः कोषः 'जी-२० पोर्टफोलियो' अस्ति, यः बहिर्गमननिवेशेषु केन्द्रितः अस्ति तथा च सम्प्रति कार्येषु अस्ति इति कम्पनी अवदत्।

"यूनिफी आईएम इत्यस्य स्थापना अस्माकं अन्तर्राष्ट्रीयक्षमतानां सामरिकविस्तारः अस्ति तथा च वैश्विकनिवेशबाजारैः सह भारतस्य वर्धमानस्य एकीकरणाय अस्मान् सज्जीकरोति। यूनिफी इत्यस्य विदेशीय-प्रवासी-प्रवासी-निवेशकाः अधुना अपतटीय-क्षेत्रेषु मार्गं न कृत्वा अस्माकं एकाग्र-भारतीय-विभागेषु प्रत्यक्षतया निवेशं कर्तुं शक्नुवन्ति। यूनिफाइ कैपिटल संस्थापकः सीआईओ च साराथ रेड्डी अवदत्।

तथैव अस्माकं भारतीयनिवेशकाः अधुना तस्मिन् एव सुव्यवस्थितमार्गेण प्रत्यक्षतया विश्वविपण्येषु निवेशं कर्तुं शक्नुवन्ति इति सः अजोडत् ।