नवीदिल्ली, प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे लेबरपार्टीनेतारं केयर स्टारमरं यूके-सामान्यनिर्वाचने स्वपक्षस्य भूस्खलनविजयस्य अभिनन्दनं कृत्वा भारत-यूके-व्यापक-रणनीतिकसाझेदारीम् अधिकं सुदृढं कर्तुं तेषां सकारात्मकं रचनात्मकं च सहकार्यं प्रतीक्षते इति अवदत्।

मोदी इत्यनेन यूनाइटेड् किङ्ग्डम् इत्यस्य प्रशंसनीयं नेतृत्वं कृत्वा स्वस्य कार्यकाले भारतस्य यूके-देशस्य च सम्बन्धं गभीरं कर्तुं सक्रिययोगदानस्य च कृते निवर्तमानस्य ब्रिटिश-प्रधानमन्त्री, कन्जर्वटिव-पक्षस्य नेता च ऋषिसुनकस्य प्रशंसा अपि कृता

"भवतः भवतः परिवाराय च भविष्याय शुभकामना" इति सः अवदत्।

शुक्रवासरे संसदनिर्वाचने तस्य लेबरपार्टी-पक्षः भूस्खलितबहुमतं प्रति क्षिप्य वर्तमानप्रधानमन्त्रीऋषिसुनकस्य कन्जर्वटिवपक्षस्य कृते क्षतिग्रस्तपराजयं कृत्वा स्टारमरः ब्रिटेनस्य अग्रिमः प्रधानमन्त्री भवितुम् अर्हति।

तस्मै अभिनन्दन् मोदी उक्तवान् यत्, "यूके-सामान्यनिर्वाचने उल्लेखनीयविजयस्य कृते केयरस्टार्मरस्य हार्दिकं अभिनन्दनं शुभकामनाश्च। अहं सर्वेषु क्षेत्रेषु भारत-यूके-व्यापक-रणनीतिक-साझेदारीम् अधिकतया सुदृढं कर्तुं, परस्परं पोषयितुं अस्माकं सकारात्मकं रचनात्मकं च सहकार्यं प्रतीक्षामि।" वृद्धिः समृद्धिः च” इति ।