नवीदिल्ली, मेमासे घरेलुयात्रीवाहनानां खुदराविक्रये वर्षे वर्षे १ प्रतिशतं न्यूनता अभवत्, यतः ग्रीष्मकालीनतापस्य फोडानां निर्वाचनानां च माङ्गं प्रभावितम् इति वाहनव्यापारिणां निकायः FADA सोमवासरे अवदत्।

यात्रीवाहनपञ्जीकरणं गतमासे ३,०३,३५८ यूनिट् यावत् न्यूनीकृतम्, यदा २०२३ तमस्य वर्षस्य मेमासे ३,३५,१२३ यूनिट् अभवत् ।

आटोमोबाइल डीलर एसोसिएशन् फेडरेशन (एफएडा) अध्यक्षः मनीषराजसिंघनिया अवदत् यत्, "डीलराः गतमासे विक्रये डुबकी मारितुं निर्वाचनानां प्रभावं, अत्यन्तं तापं, मार्केट् तरलतायाः विषयाः च प्रमुखकारकाः इति उद्धृतवन्तः।

उत्तमआपूर्तिः, केचन लम्बितबुकिंग्, छूटयोजना च, नूतनमाडलस्य अभावः, तीव्रप्रतिस्पर्धा, मूलसाधननिर्मातृभिः (OEM) दुर्बलविपणनप्रयत्नाः च विक्रयं प्रभावितवन्तः इति सः अजोडत्।

तदतिरिक्तं मासे ग्राहकानाम् स्थगनं वर्धितम्, न्यूनानि पृच्छनानि च अभवन् इति सिंघनिया अवदत्।

अत्यन्तं तापस्य कारणात् शोरूम-स्थानेषु वाक्-इन्-सङ्ख्यायां प्रायः १८ प्रतिशतं न्यूनता अभवत् इति सः अवदत् ।

मेमासे द्विचक्रीयवाहनानां विक्रयः २ प्रतिशतं वर्धितः १५,३४,८५६ यूनिट् यावत् अभवत्, यदा गतवर्षस्य तस्मिन् एव मासे १४,९७,७७८ यूनिट् अभवत् ।

सिंघनिया इत्यनेन उक्तं यत् केषुचित् प्रदेशेषु उत्तमवृष्ट्या, वित्तस्य उपलब्धतायाः सुदृढतायाः कारणात् सकारात्मकग्रामीणमागधाः काउण्टर्-टिक्-टिकं कुर्वन्ति।

त्रिचक्रीयवाहनानां खुदराविक्रयः वर्षे वर्षे २० प्रतिशतं वर्धितः, गतमासे ९८,२६५ यूनिट् अभवत् । यदा वाणिज्यिकवाहनविक्रये गतमासे ८३,०५९ यूनिट् इति ४ प्रतिशतं वृद्धिः अभवत्, यदा तु २०२३ तमस्य वर्षस्य मेमासे ७९,८०७ यूनिट् अभवत् ।

सिंघनिया अवदत् यत्, "गतवर्षात् न्यून-आधारस्य कारणेन, बस-आदेशानां वर्धनेन च वृद्धिः अभवत्, तथापि थोक-दबावस्य, सर्वकारीय-नीति-प्रभावस्य, नकारात्मक-बाजार-भावनायाः च कारणेन उद्योगः आव्हानानां सामनां कृतवान्

सः अवदत् यत् वाहन-खुदरा-विक्रयणस्य निकटकालीन-दृष्टिकोणः ‘सावधानीपूर्वकं आशावादी’ अस्ति, यत् विभिन्नेषु खण्डेषु सकारात्मक-चुनौत्य-कारक-मिश्रणेन प्रभावितम् अस्ति

सर्वकारस्य निर्माणेन स्थिरता आनयिष्यति, विपण्यभावनासु सुधारः च भविष्यति इति सिंघनिया अवदत्।

सीमेण्ट्, अङ्गारः, लौहधातुः इत्यादिषु प्रमुखक्षेत्रेषु उत्तमआपूर्तिः, सकारात्मकगतिः च इति विषये विक्रेतारः आशावान् इति सः अवदत्।

मानसूनकाले सामान्यवृष्ट्याः उपरि, ग्रामीणमागधां वर्धयिष्यति, आर्थिकक्रियाकलापानाम् समर्थनं च भविष्यति इति सः अजोडत्।

परन्तु जुलैमासे विद्यालयानां पुनः उद्घाटनेन सह उष्णतरङ्गः, प्रचण्डवृष्टिः इत्यादयः अत्यन्तं मौसमः क्रयणनिर्णयेषु विलम्बं कर्तुं शक्नोति इति सिंघनिया अवदत्।

तीव्रप्रतिस्पर्धा, नूतनमाडलप्रक्षेपणस्य अभावः, ओईएम-संस्थानां दुर्बलविपणनप्रयत्नाः च सन्ति इति सः अवदत्।

FADA, यः ३०,००० तः अधिकानि विक्रेता-विक्रय-स्थानानि सन्ति इति १५,००० तः अधिकानां वाहन-विक्रेतृणां प्रतिनिधित्वं करोति, देशे सर्वत्र १,५०३ आरटीओ-मध्ये १,३६० विक्रय-आँकडानां संकलनं कृतवान्