स्पेनदेशस्य विरुद्धं अन्तिमचतुष्टयस्य महत्त्वपूर्णक्रीडायाः पूर्वं फ्रांसदेशस्य मध्यक्षेत्रस्य एड्रियन राबियोट् इत्यनेन स्वीकृतं यत् एतत् पक्षं द्वयोः समर्थनं करिष्यति परन्तु तेषां सामान्यस्तरस्य क्रीडनस्य आवश्यकता वर्तते।

"यदि कस्यचित् रूक्षः पटलः भवति तर्हि वयं तस्य समर्थनार्थम् अत्र स्मः, परन्तु स्पष्टतया यदि अस्माकं काइलियनः एण्टोनी च (वयं जानीमः) यूरो-क्रीडायां अत्र क्रीडन्तः स्युः तर्हि इदं श्रेयस्करम्" इति रबियोट्-क्रीडापूर्वसम्मेलने अवदत् .

फ्रान्सदेशः केवलं नवतिनिमेषेषु एव द्वौ क्रीडासु विजयं प्राप्तवान् अस्ति तथा च उभयविजयं स्वलक्ष्यस्य सौजन्येन एव अभवत् । एमबाप्पे अद्यावधि एकं गोलं कृतवान् यत् समूहपदे पोलैण्ड्-देशस्य विरुद्धं पेनाल्टी-किक् आसीत् । आस्ट्रियाविरुद्धे तेषां उद्घाटनक्रीडायां नासिकाक्षतेन सः यत् मुखौटं धारयितुं बाध्यः अभवत् तस्मात् अपि तस्य रूपं प्रभावितम् अस्ति । रियल मेड्रिड्-क्लबस्य अग्रेसरः स्वीकृतवान् यत् सः रक्षात्मक-सामग्रीभिः सह क्रीडन् संघर्षं कुर्वन् अस्ति ।

ग्रिज्मैन् तु फ्रान्सदेशस्य सर्वकालिकस्य चतुर्थः सर्वोच्चः गोलस्कोरः अस्ति यस्य नाम ४४ गोलानि कृतवान् परन्तु महाद्वीपीयचैम्पियनशिपे एतावता एकं अपि योगदानं न दत्तवान्

"अहं मन्ये सर्वे आश्चर्यचकिताः सन्ति यतोहि वयं जानीमः यत् एण्टोनी किं कर्तुं समर्थः अस्ति। विश्वकप-क्रीडायां सः किं पुटतः बहिः आकर्षितवान् इति वयं दृष्टवन्तः, यत्र सः क्रीडकत्वेन स्वस्य शक्तिनां चरमसीमायां आसीत्। कारणं न जानामि। एण्टोनी इत्यस्य विषये अस्माकं महती अपेक्षाः सन्ति तथा च सः समर्थः इति कारणेन बहु अपेक्षयामः” इति फ्रांसीसी मध्यक्षेत्रस्य खिलाडी अपि अवदत्।