लखनऊ (उत्तरप्रदेश) [भारत], समाजवादी पार्टी प्रवक्ता आशुतोष वर्मा प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य 'मन की बात' इत्यस्य विषये खननं कृत्वा अवदत् यत् पीएम मोदी इत्यनेन पेपर लीकविषये बेरोजगारीविषये अपि चर्चा कर्तव्या आसीत्।

प्रधानमन्त्री नरेन्द्रमोदी रविवासरे विश्वपर्यावरणदिने प्रारब्धस्य ‘एक पेड माँ के नाम’ अभियानस्य विषये उक्तवान्, विश्वव्यापीजनाः जनान् च मातृत्वस्य पर्यावरणस्य च उत्सवस्य उत्सवस्य कृते स्वमातुः सह वृक्षरोपणस्य उपक्रमे सम्मिलितुं आह्वानं कृतवान्।

"श्वः (जुलाई १) सपा-राष्ट्रीय-अध्यक्षस्य अखिलेश-यादवस्य जन्मदिने वयं बहुसंख्येन वृक्षान् रोपयिष्यामः तथा च प्रधानमन्त्रिणा मातुः नाम्ना वृक्षारोपणस्य विषये चर्चा कृता, तत् उत्तमं सोपानम् अस्ति किन्तु वयं पूर्वमेव रोपणं कर्तुं गच्छामः।" trees in crores.प्रधानमन्त्री तृतीयकार्यकालस्य प्रथमवारं मातुः विषये चर्चां कृतवान् परन्तु कागदस्य लीकः, युवानां बेरोजगारी इत्यादीनां विषयाणां विषये वदति चेत् श्रेयस्करम् इति वर्मा अवदत्।

दक्षिण आफ्रिकाविरुद्धं ऐतिहासिकविजयस्य कृते भारतीयक्रिकेट्दलस्य अभिनन्दनं अपि सः अकरोत् ।

बार्बाडोस्-नगरे दक्षिण-आफ्रिका-देशं सप्तरनेन पराजयित्वा २०२४ तमे वर्षे टी-२०-विश्वकप-क्रीडायां मेन्-इन-ब्लू-क्लबः विजयी अभवत् ।

विराट् स्वस्य प्रदर्शनस्य कृते 'क्रीडायाः खिलाडी' इति पुरस्कारं प्राप्तवान् । अधुना २०१३ तमे वर्षे चॅम्पियन्स् ट्राफी-पश्चात् प्रथमं ICC-उपाधिं प्राप्य भारतेन ICC-ट्रॉफी-अनवृष्टिः समाप्तवती अस्ति ।

रविवासरे 'मन की बात' कार्यक्रमस्य १११ तमे प्रकरणे राष्ट्रं सम्बोधयन् पीएम मोदी उक्तवान् यत् अस्माकं मातुः कृते किमपि कर्तुं विचारेण देशे सर्वत्र 'एक पेड माँ के नाम' अभियानस्य आरम्भः... ५ जून दिनाङ्के विश्वपर्यावरणदिवसः यः तीव्रगत्या प्रगतिशीलः अस्ति।

"यदि अहं भवन्तं पृच्छामि यत् जगति कः बहुमूल्यः सम्बन्धः अस्ति तर्हि भवन्तः अवश्यमेव वदिष्यन्ति - 'माता'। अस्माकं सर्वेषु जीवनेषु 'मातुः' स्थितिः सर्वोच्चा भवति। माता प्रत्येकं दुःखं सम्मुखीकृत्य अपि स्वसन्ततिं पोषयति। प्रत्येकं माता स्वसन्ततिं प्रति स्नेहं दर्शयति ।

"मया सर्वेभ्यः देशवासिभ्यः, विश्वस्य सर्वेभ्यः देशेभ्यः जनानां कृते आह्वानं कृतं यत् ते स्वमातुः सह वा तस्याः नाम्ना वा वृक्षं रोपयन्तु। मातुः स्मृतौ वा सम्माने वा वृक्षरोपणस्य अभियानम् अस्ति इति दृष्ट्वा अहं बहु प्रसन्नः अस्मि।" द्रुतगत्या प्रगतिः भवति" इति प्रधानमन्त्री अजोडत्।