मोतिहारी (बिहार) प्रधानमन्त्री नरेन्द्रमोदी मंगलवासरे काङ्ग्रेसपक्षे प्रथमप्रधानमन्त्री जवाहर्लानेहरूसहितस्य शीर्षनेतृणां वंचितजातीयानां आरक्षणस्य "विरोधं" कृतवन्तः इति आरोपं कृत्वा फ्रेस् आक्रमणं कृतवान्।

"यदि बाबा साहेब अम्बेडकरः न स्यात् तर्हि नेहरू कदापि अनुसूचितजाति-जनजाति-जनजाति-जनजाति-जनानाम् कृते कोटा-विषये सहमतिम् अददात् । नेहरू-महोदयेन देशे तत्कालीन-मुख्यमन्त्रिभ्यः लिखितेषु पत्रेषु विषये स्वमतानि स्पष्टानि आसन्" इति मोदी-महोदयः दावान् अकरोत् बिहार के पूरबी चंपारण लोकसभा निर्वाचन क्षेत्र में रैली।

"क्रमिकप्रधानमन्त्रिणां अधीनं काङ्ग्रेसस्य एषः लक्षणः एव अभवत्। इन्दिरागान्धी वा राजीवगान्धी वा, ते सर्वे आरक्षणस्य विरोधं कृतवन्तः। अनुसूचितजाति, अनुसूचितजातिः, ओबीसी च काङ्ग्रेसतः कदापि सम्मानं न प्राप्तवन्तः" इति पीएमः अजोडत्।

मोदी इत्यनेन एतत् आरोपं विपक्षं "मिथ्या" प्रसारयितुं प्रहारं कुर्वन् कृतः यत् भाजपा क्रूरबहुमतेन सत्तां प्रत्यागत्य संविधानं परिवर्त्य कोटा-परिवर्तनं कर्तुं शक्नोति इति।

"सत्यं तु एतत् यत् वयं वंचितजातीनां अधिकारानां रक्षणं कुर्वन्तः आस्मः" इति प्रधानमन्त्री दावान् अकरोत् यः स्वसर्वकारस्य उपायान् वर्तनी कृत्वा "अहं केवलं भाजपानेतृत्वेन एनडीए-सङ्गठने एव अस्मि यत् अनुसूचितजाति-जनजाति-जनजातीनां अधिकाराः सुरक्षिताः सन्ति" इति प्रतिपादितवान्

मोदी इत्यनेन INDIA-खण्डे "धर्मस्य आधारेण" आरक्षणलाभं ​​दातुं योजना अस्ति इति अपि आरोपः कृतः ।

"ते एतत् कर्तुम् इच्छन्ति यतोहि इदानीं तेषां कृते केवलम् एकः एव मतबैङ्कः अवशिष्टः अस्ति। अनुसूचितजाति-जनजाति-जनजाति-संस्थाभिः समर्थिताः न सन्ति, अतः ते अधुना केवलं मतदान-जिहादं कुर्वन्तः एव चिन्तयन्ति" इति मोदी आरोपितवान्।