अधिकारिणः स्थानीयजनाः च अवदन् यत् विभिन्नानां आवश्यकवस्तूनाम्, पेयानां, रोटिकानां, अन्येषां खाद्यपदार्थानां, इलेक्ट्रॉनिक-उपकरणानाम् च कृते मिजोरम-देशस्य सीमान्तग्रामिणः म्यान्मार-देशे आश्रिताः सन्ति।

म्यांमारस्य सागाइङ्गविभागस्य ताहानतः मालस्य आयातस्य महत्त्वपूर्णः कडिः रुन् नदीयाः उपरि महत्त्वपूर्णः सेतुः म्यान्मारस्य सेनायाः ८ जून दिनाङ्के नष्टः अभवत् ततः सीमाव्यापारः स्थगितः

स्थानीयमाध्यमेषु ज्ञातं यत् म्यान्मारसेना सशस्त्रनागरिकप्रजातन्त्रसमर्थकजातीयसैनिकैः टोन्जाङ्ग्, सिखा, टेडिम् इत्यत्र तेषां (सेना) शिबिराणां ग्रहणानन्तरं सेतुनाशं कृतवती

प्रभावशाली गैरसरकारीसंस्था, यंग मिजो एसोसिएशन (YMA) नेता थैन्कुङ्गा पचुआउ इत्यनेन उक्तं यत् वैकल्पिकमार्गेण चिन् राज्यस्य फालामनगरद्वारा तहानतः आवश्यकवस्तूनि न्यूनमात्रायां आगच्छन्ति, यत् तेडिमद्वारा मूलमार्गस्य तुलने प्रायः दुगुणं दूरम् अस्ति।

वैकल्पिकमार्गस्य यात्रादूरतायाः कारणेन मिजोरमस्य सीमाव्यापारस्थाने ज़ोखावथार् इत्यत्र म्यान्मारसीमायाः अन्येषु ग्रामेषु च मालस्य आगमने बहु विलम्बः जातः।

पचुआउ इत्यनेन उक्तं यत् अधिकवाहनव्ययः दृष्ट्वा आवश्यकवस्तूनि, विविधानि पेयानि, रोटिकाः, अन्ये खाद्यपदार्थाः, इलेक्ट्रॉनिक-उपकरणाः च इत्यादीनां वस्तूनाम् मूल्येषु बहुधा वृद्धिः अभवत्

आवश्यकवस्तूनाम् अनुपलब्धता न्यूनतया वा निर्धनजनानाम् कृते गम्भीराः समस्याः उत्पन्नाः इति वाईएमए-नेता मीडिया-माध्यमेभ्यः अवदत्।

म्यान्मारदेशस्य कलायम्योमण्डलस्य तहान इति नगरं मिजोजनसङ्ख्यायाः महती संख्या निवसति ।

१९४८ तमे वर्षे बर्मा-देशस्य (अधुना म्यान्मार-देशस्य) स्वातन्त्र्यस्य अनन्तरं समीपस्थस्य देशस्य सेनायाः सदस्यतां प्राप्य, अथवा समीपस्थे देशे उत्तम-अवकाशान् अन्वेष्य मिजो-जनाः बहूनां मिजो-जनाः मिजोरम-नगरात् तहान-नगरं प्रव्रजितवन्तः

ताहाननगरस्य जनसंख्या मुख्यतया मिजोभाषां वदति, ९९ प्रतिशतं ईसाईजनाः सन्ति, यस्य विपरीतम् म्यान्मारदेशस्य समग्रबौद्धबहुमतस्य ९० प्रतिशतं भवति

मिजोरम म्यान्मारदेशेन सह ५१० कि.मी.पर्यन्तं अवेष्टितसीमां साझां करोति तथा च अस्याः सीमायाः माध्यमेन नियमितरूपेण कानूनी अवैधव्यापारः भवति ।

कानूनीव्यापारं वर्धयितुं ज़ोखावथारसीमाव्यापारकेन्द्रे आधारभूतसंरचनाविकासस्य आग्रहं कुर्वन्ति विभिन्नाः व्यापारिकसंस्थाः।