नवीदिल्ली, बुधवासरे सर्वकारेण उक्तं यत् सितम्बर-दिसम्बर-मासस्य कालखण्डे मोबाईल-प्रौद्योगिक्याः उपयोगेन 21-तमं पशुधनगणना भविष्यति यतः देशे सर्वत्र विविध-पशु-जातीनां विषये व्यापक-आँकडानां संग्रहणं तस्य उद्देश्यम् अस्ति।

गणना सर्वान् ग्रामान् नगरीयवार्डान् च आच्छादयिष्यति, तथा च पशुमहिषः, मिथुनः, याक्, मेषः, बकः, शूकरः, अश्वः, टट्टू, खच्चरः, गदः, उष्ट्रः, श्वः, शशः, गजः च इत्यादीनां विविधानां पशूनां गणना भविष्यति, यथा तथा च गृहेषु, गृहेषु, गृहेषु, अगृहेषु उद्यमेषु च युक्ताः कुक्कुटपक्षिणः पक्षिबकादिकुक्कुटपक्षिणः।

पशूनां गणना तेषां स्थले भविष्यति, यत्र तेषां जातिः, आयुः, लिंगं च विवरणं भवति इति आधिकारिकवक्तव्ये उक्तम्।

अरुणाचलप्रदेशस्य ज़ीरो-नगरे २१ तमे पशुधनगणनायाः प्रायोगिकसर्वक्षणस्य विषये कार्यशाला प्रशिक्षणं च आयोजितम्, यत्र आईसीएआर-राष्ट्रीय-पशु-आनुवंशिक-संसाधन-ब्यूरो (एनबीएजीआर) इत्यनेन विभिन्नजातीयानां कृते नवीनतम-राज्य-वार-जात-सूचीं प्रस्तुता, पहिचानाय तकनीकानां प्रकाशनं च कृतम् क्षेत्रे प्रजनयति ।

जनगणनातः निर्मितानाम् आँकडानां उपयोगः पशुपालनक्षेत्रे विविधकार्यक्रमानाम् कार्यान्वयनार्थं, तथैव सततविकासलक्ष्याणां राष्ट्रियसूचकरूपरेखायाः (एनआईएफ) कृते च उपयुज्यते इति सर्वकारेण उक्तम्।