नवीदिल्ली, नूतनसंशोधनेन ज्ञातं यत् गर्भिणीयाः उत्तरपदेषु अवसादः भविष्यति वा इति पूर्वानुमानं कर्तुं एकः मोबाईल एप् सहायकः भवितुम् अर्हति।

प्रथमत्रिमासे सर्वेक्षणस्य प्रतिक्रियां दातुं महिलाः पृष्टाः शोधकर्तारः अवसादस्य विकासाय निद्रायाः गुणवत्ता, आहारस्य असुरक्षा च इत्यादीनां विविधानां जोखिमकारकाणां पहिचानं कृतवन्तः

अमेरिकी-पिट्सबर्ग्-विश्वविद्यालये सामान्य-आन्तरिक-चिकित्सायाः सहायक-प्रोफेसरः मुख्यलेखकः तामर-कृष्णमूर्तिः अवदत् यत्, "वयं जनान् लघु-प्रश्न-समूहं पृच्छितुं शक्नुमः, ते अवसादिताः भविष्यन्ति वा इति च सद्-बोधं कर्तुं शक्नुमः" इति

"आघातकरूपेण, भविष्यस्य अवसादस्य बहु जोखिमकारकाः परिवर्तनीयाः वस्तूनि सन्ति -- यथा निद्रायाः गुणवत्ता, प्रसवस्य प्रसवस्य च चिन्ता, महत्त्वपूर्णतया च भोजनस्य उपलब्धिः -- अर्थात् वयं तेषां विषये किमपि कर्तुं शक्नुमः, कर्तव्यं च" इति अवदत् कृष्णमूर्ति।

गर्भावस्थायाः पूर्वपदेषु अवसादस्य विकासाय दुर्बलानाम् महिलानां पहिचानेन निवारकपरिचर्यायाः अनुरूपं भवितुं साहाय्यं कर्तुं शक्यते तथा च अन्तर्निहितकारणानां निवारणाय समर्थनं प्रदातुं शक्यते इति शोधकर्तारः अवदन्।

अध्ययनार्थं शोधकर्तारः ९४४ गर्भिणीनां सर्वेक्षणप्रतिक्रियाणां विश्लेषणं कृतवन्तः ये एप् इत्यस्य उपयोगं बृहत्तरस्य अध्ययनस्य भागरूपेण कृतवन्तः, तेषां अवसादस्य इतिहासः नासीत्

गर्भधारणस्य प्रथमत्रिमासे महिलाः जनसांख्यिकीयविषये, तेषां चिकित्सा-इतिहासविषये च प्रश्नानां प्रतिक्रियां दत्तवन्तः, तनावस्य, दुःखस्य च भावानाम् अपि च

९४४ महिलासु केचन स्वस्वास्थ्यसम्बद्धानां सामाजिककारकाणां विषये वैकल्पिकप्रश्नानां प्रतिक्रियाम् अपि दत्तवन्तः, यथा खाद्यस्य असुरक्षा इति । सर्वासु महिलासु प्रतित्रिमासे एकवारं अवसादस्य परीक्षणं कृतम् आसीत् ।

शोधकर्तृभिः सर्वेषां दत्तांशस्य उपयोगेन षट् यन्त्रशिक्षणप्रतिमानाः विकसिताः । सर्वोत्तमः गर्भिणीयां अवसादस्य पूर्वानुमानं कर्तुं ८९ प्रतिशतं समीचीनः इति ज्ञातम् । यन्त्रशिक्षण-अल्गोरिदम् इति कृत्रिमबुद्धेः एकं रूपं यत् पूर्वदत्तांशतः भविष्यवाणीं कर्तुं शिक्षते ।

यदा शोधकर्तारः स्वास्थ्यसम्बद्धसामाजिककारकाणां वैकल्पिकप्रश्नानां प्रतिक्रियाः समाविष्टवन्तः तदा आदर्शस्य सटीकता ९३ प्रतिशतं यावत् वर्धिता।

तेषां ज्ञातं यत् अन्नस्य असुरक्षा अथवा अन्नस्य उपलब्धिः गर्भिणीनां कृते गर्भावस्थायाः उत्तरपदेषु अवसादस्य विकासाय महत्त्वपूर्णं जोखिमकारकरूपेण उद्भूतम्

अधुना शोधकर्तारः एतेषां सर्वेक्षणप्रश्नानां चिकित्सापरिवेशेषु एकीकरणाय पद्धतीः विकसयन्ति तथा च चिकित्सकाः अवसादस्य जोखिमस्य विषये रोगिभिः सह एतानि वार्तालापानि कथं कर्तुं शक्नुवन्ति इति चिन्तयन्ति।