सोशल मीडिया प्लेटफॉर्म X इत्यत्र गत्वा इन्द्रप्रस्थ अपोलो अस्पताल्स् इत्यस्य डॉ. सुधीरकुमारः अवदत् यत् अन्यैः स्वस्थजीवनशैलीपरिपाटैः सह मोबाईलफोनस्य उपयोगं सीमितं करणं हृदयस्य स्वास्थ्यं वर्धयितुं उत्तमं भवितुम् अर्हति।

“सीवीडी-रोगस्य जोखिमं न्यूनीकर्तुं काल-ग्रहणस्य, करणस्य च अवधिं सीमितं कर्तुं उपयोगी भवति” इति कुमारः अवदत् ।

“सुनिद्रां सुनिश्चितं कुर्वन्तु, मनोवैज्ञानिकतनावं न्यूनीकरोतु” इति सः अपि अवदत्, धूम्रपानं त्यक्तुं अपि सुझावम् अयच्छत् ।

सः कनाडादेशस्य हृदयविज्ञानस्य जर्नल् पत्रिकायां प्रकाशितस्य चीनीयस्य अद्यतनस्य अध्ययनस्य उद्धृत्य एतत् अवदत्, यस्मिन् मोबाईलफोनस्य उपयोगस्य हृदयरोगाणां च स्ट्रोक्, कोरोनरी धमनीरोगः, अलिन्दस्य तंतुविज्ञानं, हृदयविफलता इत्यादीनां हृदयरोगाणां च मध्ये वर्धितः सम्बन्धः दर्शितः।

अन्तर्राष्ट्रीयदूरसञ्चारसङ्घस्य आँकडानुसारं विगतदशकेषु विश्वव्यापीरूपेण मोबाईलफोनसदस्यतायाः संख्यायां नाटकीयरूपेण वृद्धिः अभवत्, २०२० तमे वर्षे च ८.२ अरबं अतिक्रान्तम् इति

तस्मिन् एव काले भारते अपि विश्वे हृदयरोगाणां महती वृद्धिः अभवत् ।

विश्वहृदयसङ्घस्य (WHF) आँकडानुसारं हृदयरोगेण (CVD) मृत्योः वैश्विकरूपेण १९९० तमे वर्षे १२.१ मिलियनतः २०२१ तमे वर्षे २०.५ मिलियनं यावत् कूर्दितम्

चीनदेशस्य दक्षिणचिकित्साविश्वविद्यालयस्य शोधकर्तृभिः कृते अध्ययने ज्ञातं यत् साप्ताहिकं मोबाईलफोनस्य उपयोगसमयः घटना-सीवीडी-जोखिमेन सह सकारात्मकरूपेण सम्बद्धः अस्ति

जोखिमः आंशिकरूपेण “दुर्बलनिद्रा, मनोवैज्ञानिकदुःखः, न्यूरोटिसिज् च व्याख्यातं” इति अध्ययनेन ज्ञातम् ।

ततः परं, दलेन टिप्पणीकृतं यत् “मोबाइलफोनाः रेडियोआवृत्तिविद्युत्चुम्बकीयक्षेत्राणि (RF-EMFs) उत्सर्जयन्ति, ये हाइपोथैलेमिक-पिट्यूटरी-एड्रेनल-अक्षस्य विनियमनं, भड़काऊ प्रतिक्रिया, आक्सीडेटिव तनाव च प्रेरयितुं शक्नुवन्ति” , येन CVD इत्यस्य जोखिमः वर्धते

अध्ययने ४४४,०२७ व्यक्तिः समाविष्टाः येषां सीवीडी-इतिहासः नासीत् । १२ वर्षाणाम् अधिककालस्य अनुवर्तनस्य अनन्तरं ५६,१८१ व्यक्तिषु (१२.७ प्रतिशतं) सीवीडी-जोखिमस्य चिह्नं जातम् ।

प्रतिसप्ताहं १ घण्टातः न्यूनं मोबाईलफोनस्य उपयोगं कुर्वतां प्रतिभागिनां तुलने ये १ घण्टातः अधिकं मोबाईलफोनस्य उपयोगं कुर्वन्ति स्म, तेषां घटना CVD इत्यस्य जोखिमः महत्त्वपूर्णतया वर्धितः आसीत्

मधुमेहरोगिषु वर्तमानधूम्रपानकर्तृषु च सीवीडी-रोगस्य जोखिमः अधिकः इति ज्ञातम् ।

“धूम्रपानं मधुमेहं च सीवीडी-रोगस्य जोखिमं वर्धयति, अतः धूम्रपानकर्तृभिः धूम्रपानं त्यक्तव्यं, मधुमेहरोगिभिः रक्तशर्करायाः नियन्त्रणं करणीयम्” इति कुमारः अवदत्