नवीदिल्ली, पुणेनगरे कथितरूपेण चालितेन पोर्शेकारेन द्वौ व्यक्तिं पातयित्वा एकस्य धनी किशोरस्य जमानतप्राप्तेः जनआक्रोशस्य अनन्तरं काङ्ग्रेसनेता राहुलगान्धी मंगलवासरे प्रधानमन्त्रिणं नरेन्द्रमोदीं प्रति आघातं कृतवान् यत्र न्यायः "निर्भरः" अस्ति धनस्य विषये" इति ।

"नरेन्द्रमोदी द्वौ भारतौ सृजति - यत्र न्यायः अपि धनस्य आश्रितः अस्ति" इति सः X इत्यत्र हिन्दीभाषायां एकस्मिन् पोस्ट् मध्ये अवदत्।

गान्धी अपि स्वस्य पोस्ट् मध्ये एकं विडियो वक्तव्यं साझां कृतवान् यत्र सः अवदत् यत् यदि बसचालकस्य ट्रकचालकः, ओला अथवा उबेर् चालकः भूलवशं कस्यचित् हत्यां करोति तर्हि तेषां कृते १० वर्षाणां कारावासः भवति, तेषां कुञ्जी च क्षिप्यते।

"किन्तु, यदि धनिकपरिवारस्य १६-१७ वर्षीयः पुत्रः मत्तं कृत्वा पोर्शे-कारं चालयति, द्वौ जनान् च हन्ति, तर्हि सः निबन्धं लिखतु इति कथ्यते। किमर्थं यो बसचालकं वा ट्रकचालकं वा लिखितुं न पृच्छति essay.किमर्थं ते th Uber अथवा auto driver इत्येतत् लिखितुं न पृच्छन्ति" इति सः पृष्टवान्।

"यदा नरेन्द्रमोदी पृष्टः यत् द्वौ भारतौ सृज्यते - एकः th धनी अरबपतिः अपरः निर्धनानाम्, तदा सः उत्तरति यत् सः सर्वान् दरिद्रान् करोति वा।"

"प्रश्नः एषः न, अपितु न्यायस्य एव। धनिनः निर्धनाः च न्यायं प्राप्तव्याः। न्यायः सर्वेषां कृते समानः भवेत्। अतः एव वयं अन्यायस्य विरुद्धं युद्धं कुर्मः" इति गान्धी स्वस्य भिडियोमध्ये अवदत्।

रविवासरस्य प्रातःकाले पुणेनगरे घटितस्य दुर्घटनायाः विषये गान्धीः उल्लेखं कुर्वन् आसीत् ।

महाराष्ट्रस्य मुख्यमन्त्री एकनाथशिण्डे गृहमन्त्री देवेन्द्र फडणवी च कथितस्य कारदुर्घटनायाः प्रकरणे कठोरकार्याणि कर्तुं निर्देशं दत्तवन्तौ यस्मिन् १७ वर्षीयः बालकः द्वौ जनाः मृतौ इति पुणेपुणेपुलिसप्रमुखेन मंगलवासरे उक्तम्।

पोर्शे कार, कथितं किशोरेन चालितं, यस्य पुलिस दावान् वा मत्तः आसीत्, रविवासरस्य प्रातःकाले कल्याणीनगरे द्वौ मोटरबाइकसवारौ पुणेनगरस्य सन्ति, तेषां मृत्युः जातः, यथा पे अधिकारिणः।

बालकस्य पिता, यः स्थावरजङ्गमविकासकः अस्ति, किशोराय मद्यपानं कृत्वा द्वयोः होटेलयोः त्रयः कार्यकारीणः गृहीताः इति पुलिसैः निरुद्धः इति उक्तम्।

अभियुक्तः किशोरः किशोरन्यायमण्डलस्य समक्षं प्रस्तुतः यः तस्मै जमानतम् अयच्छत्।

मध्यप्रदेश-नगरस्य मातापितरौ अपि कारदुर्घटनायाः पीडितानां मातापितरौ i महाराष्ट्रस्य पुणे-नगरे अपि अभियुक्तस्य बालकस्य कृते कठोरदण्डं याचन्ते, तस्य मातापितरौ अपि, तेषां बालकानां मृत्योः उत्तरदायी इति आरोपं कृतवन्तः।

मृतौ - अनीश अवधिया, अश्विनी कोष्ठा च, द्वौ अपि २४ वर्षीयौ I व्यावसायिकौ, मध्यप्रदेशात् च आगतौ - रविवासरे पुणेनगरे तेषां सवारस्य th मोटरसाइकिलस्य तीव्रगत्या पोर्शे-कारेन आहतः इति कारणेन मृतौ। अश्विनी मध्यप्रदेशस्य जबलपुरतः आसीत्, अनीशः राज्यस्य उमरियामण्डलस्य बिरसिंहपुरपालतः आगतः।