मैसूरु (कर्नाटक) कर्नाटकस्य मुख्यमन्त्री सिद्धारमैया शनिवासरे प्रधानमन्त्रिणं नरेन्द्रमोदीं 'असत्यस्य स्वामी' इति उक्तवान्, स्वेन कृतं किमपि प्रतिज्ञां न पूरितवान् इति आरोपं कृतवान्।



सः दावान् अकरोत् यत् जनाः अवगतवन्तः यत् मोदी असत्यं वदति, भावनात्मकरूपेण शोषणं च करोति।



विपक्षः तं दहयितुम् इच्छति इति प्रधानमन्त्रिणः वक्तव्यस्य प्रतिक्रियारूपेण सिद्धारमैया अवदत् यत् कोऽपि तस्य श्मशानं कर्तुम् इच्छति नास्ति। अपि तु ते तस्य राजनैतिकरूपेण विरोधं कुर्वन्ति।



"सः (मोदी) विगतदशवर्षेभ्यः प्रधानमन्त्री आसीत्। सः निर्धनानाम् कृते किमपि न कृतवान्। तदतिरिक्तं आरोपाः सन्ति यत् सः 'असत्यस्य स्वामी (सुल्लीना सरदारा) अस्ति यतोहि सः किमपि न पूर्णवान् the promises he made," th मुख्यमन्त्री अत्र पत्रकारैः उक्तवान्।



प्रधानमन्त्रिणः पराजयात् परं कोऽपि तस्य श्मशानं निर्मातुम् न इच्छति इति ह व्याख्यातवान्।



प्रधानमन्त्रिणा मोदी शुक्रवासरे महाराष्ट्रस्य नन्दुरबरनगरे उक्तवान् यत् th विपक्षे केचन तं जीवितं दफनयितुम् इच्छन्ति तथा च देशस्य जनाः hi security shield इति दावान् कृतवन्तः, ते तस्य किमपि हानिं न आगन्तुं दद्युः।

सिद्धारमैया उक्तवान् यत् विपक्षः सर्वदा तं राजनैतिकं पराजयितुम् इच्छति यतोहि तस्य अधीनं देशस्य विकासः न अभवत् तथा च निर्धनानाम् स्थितिः न सुधरति।





"पीएम निराशः अस्ति। सः पराजयात् भीतः अस्ति। भयात् निराशायाः च कारणात् सः i talking gibberish" इति मुख्यमन्त्री अवदत्।



सिद्धारमैया उक्तवान् यत् जनाः प्रधानमन्त्रीं अवगत्य दावान् कृतवन्तः यत् सः उजागरः अभवत्।

"जनाः अवगच्छन्ति यत् सः (मोदी) तेभ्यः मृषा वदति, भावुकरूपेण च वदति। जनाः जानन्ति यत् सः तेषां भावनात्मकरूपेण शोषणं कर्तुं प्रयतते। एतत् ज्ञात्वा जनाः मतदानं न करिष्यन्ति" इति मुख्यमन्त्री अवदत्।

सः अवदत् यत् ये उपरि गतवन्तः तेषां अवतरणं कर्तव्यं भविष्यति।