नवीदिल्ली, भाजपा मंगलवासरे आरबीआइ-संस्थायाः नवीनतमस्य प्रतिवेदनस्य उद्धृत्य रोजगारस्य दरस्य वृद्धिं प्रकाशयति इति प्रतिपादितवती यत् प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन प्रभावितैः सुधारैः अर्थव्यवस्था सुदृढा अभवत्, रोजगारस्य अवसराः च सृज्यन्ते।

अस्य प्रवक्ता सैयद जफर इस्लामः एकस्मिन् वक्तव्ये अवदत् यत् २०१४ तमे वर्षे भारतीया अर्थव्यवस्था नाजुका इति मन्यते परन्तु "मोडिनोमिक्स" इत्यनेन परिवर्तनं जातम् अधुना तस्य सामर्थ्यं वैश्विकरूपेण स्वीकृतम् अस्ति।

भारते पूर्ववित्तवर्षस्य तुलने २०२४ वित्तवर्षे २.५ गुणाधिकं रोजगारवृद्धिः अभवत् इति सः अवदत्।

भारतस्य रिजर्वबैङ्केन प्रकाशितस्य आँकडानुसारं भारते पर्याप्तं ४.६७ कोटिः कार्यस्थानानि योजिताः, ६४.३ कोटिजनाः सक्रियरूपेण नियोजिताः च, यत् पूर्ववित्तवर्षे ५९.७ कोटिः कार्याणि आसन्, येन १९८१-८२ तः सर्वाधिकं रोजगारसंवर्धनं भवति इति सः अवदत्।

सः अवदत् यत् आरबीआइ-संस्थायाः केलेम्स्-दत्तांशकोशः रोजगारस्य आँकडानां गणनायै सर्वकारस्य आवधिकश्रमबलसर्वक्षणस्य उपरि अवलम्बते।

सः अवदत् यत् भारतस्य सकलराष्ट्रीयउत्पादवृद्धिः २०२३-२४ वित्तवर्षे ८.२ प्रतिशतं गतवर्षे ७ प्रतिशतात् अधिका अस्ति, यत् सुदृढं आर्थिकवातावरणं प्रतिबिम्बयति।

काङ्ग्रेसपक्षेण अर्थव्यवस्थायाः क्षतिः कृता इति आरोपं कृत्वा २००४ तः २०१४ पर्यन्तं यदा सा सत्तां प्राप्तवान् तदा रोजगारस्य उपेक्षां कृतवान् इति आरोपं कृत्वा सः दावान् अकरोत् यत् विपक्षदलः राष्ट्रकल्याणस्य अपेक्षया परिवारस्य हितं प्राथमिकताम् अददात् इति।

भाजपा-नेतृत्वेन एनडीए-सर्वकारः युवानां आकांक्षाणां पूर्तये समर्पितः अस्ति, तेषां हिताय निर्णयान् अपि करिष्यति इति सः अवदत्, तत् "मोदी-प्रतिश्रुतिः" इति आह्वयत्।

काङ्ग्रेस इत्यादिभिः विपक्षदलैः आरबीआई-आँकडानां विषये प्रश्नः कृतः, गैर-सरकारी-आर्थिक-चिन्तन-समूहस्य सेण्टर फ़ॉर् मॉनिटरिंग् इण्डियन-इकोनॉमी (CMIE) इत्यस्य निष्कर्षाणां उद्धरणं च दत्तम् यत् २०२४ तमस्य वर्षस्य जूनमासे बेरोजगारी ९.२ प्रतिशतं आसीत्