अल्जाइमररोगः एकः प्रगतिशीलः न्यूरोडिजनरेटिव् विकारः अस्ति, यः जनस्वास्थ्यस्य गम्भीरचिन्ता अस्ति ।

स्मृतिक्षयः, संज्ञानात्मकक्षयः, दैनन्दिनकार्यं कर्तुं असमर्थता च भवति ।

विशेषज्ञाः व्याख्यातवन्तः यत् मोटापाः धूम्रपानं च नाडीविक्षिप्ततायाः प्रमुखाः जोखिमकारकाः सन्ति तथा च धूम्रपानस्य कारणेन उत्पद्यमानस्य शोथस्य कारणेन अल्जाइमर-रोगं प्रेरयितुं शक्नुवन्ति।

“धूम्रपानेन रक्तवाहिनीनां क्षतिः भवति, मस्तिष्कं प्रति रक्तप्रवाहः न्यूनीकरोति, येन मस्तिष्ककोशिकानां हानिः भवितुम् अर्हति । मोटापाः शोथेन, इन्सुलिनप्रतिरोधेन च सह सम्बद्धाः सन्ति, ये द्वौ अपि मस्तिष्कस्य स्वास्थ्याय हानिकारकौ स्तः” इति दिल्लीनगरस्य सीके बिर्ला-अस्पताले फुफ्फुसविशेषज्ञः डॉ. विकासमित्तलः आईएएनएस-सञ्चारमाध्यमेन अवदत्

प्रमुखजोखिमकारकाणां नियन्त्रणं महत्त्वपूर्णं यतः द लैन्सेट् इति पत्रिकायां प्रकाशितेन हाले एव अध्ययनेन ज्ञातं यत् वैश्विकविक्षिप्ततायाः प्रकरणाः त्रिगुणाः भविष्यन्ति, २०५० तमे वर्षे १५३ मिलियनं जनाः विक्षिप्ततायाः सह जीवन्ति

विक्षिप्ततायाः सर्वाधिकं सामान्यं कारणं अल्जाइमर-रोगः अपि ६० तः ८० प्रतिशतं यावत् भवति, तस्य अपि उच्छ्रायः भविष्यति इति अपेक्षा अस्ति ।

“स्थूलतायाः कारणेन मधुमेहः, हृदयरोगः इत्यादयः अपि भवन्ति ये अल्जाइमर-रोगस्य ज्ञाताः जोखिमकारकाः सन्ति । एतेषां परिस्थितीनां उपस्थितिः मस्तिष्कस्य स्वास्थ्यं दुर्गतिम् अयच्छति तथा च शोथं, आक्सीडेटिव तनावं, नाडीक्षतिं च प्रवर्धयति, येन स्मृतेः न्यूनता, अल्जाइमररोगस्य वृद्धिः च भवति” इति मणिपाल-अस्पताल-द्वारका-संस्थायाः एच.ओ.डी.

तदतिरिक्तं मोटापेन चयापचयकार्यं, इन्सुलिनसंकेतनं च बाधितं भवति येन न्यूरोडीजनरेशनस्य जोखिमः वर्धते ।

अपरपक्षे “धूम्रपानेन मस्तिष्के आक्सीडेटिव-तनावः, शोथः च अधिकः भवति येन अल्जाइमर-रोगस्य विकासः वर्धते ।

“सिगरेट्-मध्ये निकोटीन्, टार-इत्यादीनि हानिकारक-रसायनानि रक्तवाहिनीनां क्षतिं कुर्वन्ति, रक्तप्रवाहं च बाधन्ते । धूम्रपानेन न केवलं अल्जाइमर-रोगस्य गतिः अपितु अन्येषां विक्षिप्ततायाः अपि त्वरितता भवितुम् अर्हति” इति डॉ. अनुरागः अवदत् ।

अपि च, अल्जाइमर-रोगस्य पारिवारिक-इतिहासयुक्ताः जनाः धूम्रपानं कुर्वन्ति चेत् एतस्याः रोगस्य अधिकं प्रवृत्ताः भवन्ति ।

संयोजनं आनुवंशिककारकं च धूम्रपानस्य प्रभावः च अल्जाइमर-रोगस्य लक्षणानाम् प्रगतिम् वर्धयति इति वैद्यः अवलोकितवान् ।

पुणेनगरस्य डीपीयू सुपर स्पेशलिटी हॉस्पिटलस्य न्यूरोलॉजी विभागस्य एचओडी डॉ. शैलेश रोहतगी इत्यनेन आईएएनएस इत्यस्मै उक्तं यत् सः संतुलितं जीवनशैलीं, आहारस्य आदतं च निर्वाहयितुम्, निरन्तरं निरीक्षणं च कर्तुं सल्लाहं ददाति, यतः विविधजीवनशैल्याः कारणेन अल्पवयसि एव संवहनीविक्षिप्तता अपि विकसितुं शक्नोति आदतयः ।

सः “नित्यक्रियासु अपि बलं दत्तवान् यत् केवलं शारीरिकगतिमात्रं न सीमितं अपितु मस्तिष्कं संलग्नं करोति । बोर्डक्रीडा इत्यादिषु मानसिकक्रियासु मस्तिष्कं नियोजयितुं महत्त्वपूर्णम्” इति ।