नवीदिल्ली, षड्वारं विश्वविजेता मुक्केबाजः एम सी मैरी कोम् शुक्रवासरे आगामिनि पेरिस् ओलम्पिकस्य कृते भारतस्य शेफ-डी-मिशनं त्यक्तवती, यत् सा केनचित् व्यक्तिगतकारणात् "विकल्पः नास्ति" इति।

भारतीय ओलम्पिकसङ्घस्य अध्यक्षा शा इत्यनेन घोषितं यत् मैरी कोम् हा इत्यनेन स्वस्य सम्बोधनपत्रेण स्वपदात् मुक्तिं प्राप्तुं याचितम्।

"अहं सर्वथा स्वदेशस्य सेवां कर्तुं गौरवं मन्ये, तदर्थं च मानसिकरूपेण सज्जः अभवम्। तथापि प्रतिष्ठितदायित्वं न पालयितुम् अहं खेदं अनुभवामि, व्यक्तिगतकारणात् च त्यागपत्रं दातुम् इच्छामि। ४१ वर्षीयः उषाय लिखिते पत्रे अवदत्।

"प्रतिबद्धतायाः निवृत्तिः लज्जाजनकं भवति, यत् अहं विरले एव करोमि, परन्तु अहं वामपक्षीयः अस्मि यस्य विकल्पः नास्ति। अहं स्वदेशस्य, अस्मिन् ओलम्पिकक्रीडायां स्पर्धां कुर्वतः क्रीडकस्य च उत्साहवर्धनार्थं तत्र अस्मि, महता अपेक्षाभिः सह" इति सा अपि अवदत्।

आईओए इत्यनेन मार्चमासस्य २१ दिनाङ्के तस्याः नियुक्तिः घोषिता आसीत् ।

२०१२ तमस्य वर्षस्य लोण्डो ओलम्पिकस्य कांस्यपदकविजेता अपि प्रसिद्धः मुक्केबाजः २६ जुलै-११ अगस्तपर्यन्तं देशस्य दलस्य रसदप्रभारी भवितुम् अर्हति स्म

"वयं दुःखिताः स्मः यत् ओलम्पिकपदकविजेता मुक्केबाजः आईओए एथलीट् आयोगस्य अध्यक्षा च मैरी कोम् व्यक्तिगतकारणानि उद्धृत्य पदं त्यक्तवती। वयं तस्य निर्णयस्य तस्याः गोपनीयतायाः च आदरं कुर्मः" इति उषा विज्ञप्तौ उक्तवती।

"अहं समुचितपरामर्शान् करिष्यामि, शीघ्रमेव मैरी कोमस्य प्रतिस्थापनस्य विषये घोषणां करिष्यामि।"

उषा अवदत् यत् तस्याः पत्रं प्राप्य मैरी कोम् इत्यनेन सह वार्तालापः अभवत्।

"अहं तस्याः अनुरोधं सम्पूर्णतया अवगच्छामि तस्याः निर्णयस्य सम्मानं च करोमि। मया अपि तस्याः कृते सम्प्रेषितं यत् तस्याः स्वकीयं समर्थनं च IOA इत्यस्य च सदैव भविष्यति। अहं सर्वेभ्यः अपि आग्रहं करोमि यत् पौराणिकस्य मुक्केबाजस्य गोपनीयतायाः सम्मानं कुर्वन्तु" इति सा अवदत्।