नवीदिल्ली, हाइपरलोकल ई-कॉमर्स फर्म magicpin इत्यनेन एकवर्षे 1,000 तः अधिकानि बहुनगरीय-बहुराष्ट्रीय-उपभोक्तृ-ब्राण्ड्-आन्बोर्ड्-कृतानि, येन प्रमुख-फर्म-ऑनबोर्डिङ्ग्-मध्ये वर्षे वर्षे वृद्धिः पञ्जीकृता इति कम्पनी शुक्रवासरे अवदत्।

यद्यपि magicpin चतुर्वर्षं यावत् २००० ब्राण्ड्-समूहान् जहाजे आनेतुं प्रवृत्तः तथापि केवलं गतवर्षे एव तेषु १,००० तः अधिकाः योजिताः ।

"अस्माकं कृते गत 12 मासाः अद्भुताः अभवन्... अस्माकं कृते ब्राण्ड्-व्यापारिणां दृष्ट्या घातीय-शत-प्रतिशत-वृद्धिः अभवत्, येन अस्माकं मञ्चे 1000-तः अधिक-नव-ब्राण्ड्-75,000-तः अधिक-स्थानीय-व्यापारिणां स्वागतं जातम्," इति magicpin-सीईओ तथा सहसंस्थापकः अंशु शर्मा विज्ञप्तौ उक्तवान्।

कम्पनी जून २०२४ तमे वर्षे समाप्तस्य १२ मासस्य अवधिमध्ये फैशन, त्वरितसेवा खुदरा, उत्तमभोजनवर्गे नूतनानि ब्राण्ड्-पदार्थानि योजितवती अस्ति ।

नूतनब्राण्ड् magicpin onboarded मध्ये Burger King, Domino's, TacoBell, McDonald's, Faasos, Subway, Behrouz Biryani, Meghna Biryani, Truffles, Chaayos, US Polo Assn, Louis Philippe, Puma, Levi's, Van Heusen, Lee Cooper इत्यादयः सन्ति

लाइटस्पीड् वेञ्चर् कैपिटल फर्म समर्थितः magicpin सर्वकारसमर्थित ई-वाणिज्य मञ्चे ONDC इत्यस्य बृहत्तमः विक्रेता अस्ति, यः प्रतिमासं कुल-आदेशस्य 50 प्रतिशतात् अधिकं भागं धारयति।

कम्पनी गत एकवर्षे स्वस्थानीयव्यापारिवर्गे ३७ प्रतिशतं कूर्दनं कृत्वा वर्षपूर्वं प्रायः २ लक्षं यावत् आसीत्, तस्मात् २.७५ लक्षाधिकं यावत् अभवत् इति कम्पनी अवदत्।

वक्तव्ये उक्तं यत्, "एतेषां ८० प्रतिशतं व्यापारिणः आन्बोर्डिङ्गस्य प्रथममासे एव व्यवहारं कृतवन्तः, तस्मिन् एव मासे पर्याप्तवृद्धिं च दृष्टवन्तः, तेषु ९५ प्रतिशतं च एकनिमेषात् न्यूनेन समये जहाजे आन्बोर्ड् अभवन्