मुम्बई, मैक्वेरी एसेट् मैनेजमेण्ट् इत्यनेन सोमवासरे फ्ली इलेक्ट्रिफिकेशन सॉल्यूशन् मञ्चस्य प्रारम्भस्य घोषणा कृता, यत् १ वर्षेषु १.५ अरब डॉलरस्य परिचालनं करिष्यति तथा च देशे विद्युत्वाहनस्य स्वीकरणे त्वरिततां जनयिष्यति।

नूतनमञ्चे वर्टेलो इत्यनेन ग्रीनक्लाइमेट् फण्ड् (जीसीएफ) इत्यस्मात् एंकरनिवेशः प्राप्तः यत् २० कोटि डॉलरपर्यन्तं निवेशस्य प्रतिबद्धतां कृतवान् इति मक्वैरी एसेट् मैनेजमेण्ट् इत्यनेन विज्ञप्तौ उक्तम्।

वर्टेलो इत्यस्य योजना अस्ति यत् १० वर्षेषु डोमेस्टी ई-मोबिलिटी इकोसिस्टम् इत्यस्मिन् १.५ बिलियन डॉलरं संयोजयितुं योजना अस्ति इति तया उक्तम्।

नवीनव्यापारस्य नेतृत्वं संदीपगम्भीरः करिष्यति यः पूर्वं ORIX Indi कृते 11 वर्षाणि यावत् th automotive leasing, mobility, and non-bank financial businesses इत्यस्य नेतृत्वं कृतवान्।

मैक्वेरी एसेट मैनेजमेण्ट्, यत् मैक्वेरी समूहस्य भागः अस्ति, तस्य उद्देश्यं टी बेडानां विद्युत्वाहनेषु संक्रमणं त्वरयितुं ग्राहकानाम् कृते बेस्पोक् समाधानं प्रदातुं च एकं मजबूतं ई पारिस्थितिकीतन्त्रं निर्मातुं च अस्ति।

मैक्वेरी पट्टे वित्तपोषणं च, चार्जिंग आधारभूतसंरचना तथा ऊर्जासमाधानं, बेडाप्रबन्धनसेवाः, वाहनजीवनस्य अन्ते प्रबन्धनं च प्रदास्यति इति अहं अवदम्।

विद्युत्वाहनेषु संक्रमणेन भारतस्य ऊर्जास्वतन्त्रतां वर्धयित्वा जलवायुपरिवर्तनस्य प्रभावान् न्यूनीकर्तुं महत्त्वपूर्णं लाभं भविष्यति इति मैक्वेरीसमूहस्य भारतदेशप्रमुखः अभिषेकपोद्दारः अवदत्।

हरित जलवायुकोषस्य उपकार्यकारीनिदेशकः हेनरी गोन्जालेजः अवदत् यत्, "एतत् निवेशः हरितजलवायुकोषस्य ई-गतिशीलताक्षेत्रे प्रथमः निजीक्षेत्रस्य परिवहनकार्यक्रमः अस्ति, भारतस्य ई- गतिशीलता संक्रमणम्।"