नवीदिल्ली, भारतं थ्रेड्स् इत्यस्य कृते सर्वाधिकं सक्रियदेशेषु अन्यतमम् अस्ति, यत् वैश्विकरूपेण १७५ मिलियनतः मासिकसक्रियप्रयोक्तृणां कृते नोच् कृतवान् इति सामाजिकमाध्यमविशालकायस्य मेटा इत्यस्य सूचना अस्ति।

अद्यतनं महत्त्वं गृह्णाति यतः मेटा आधिकारिकतया ट्विट्टर् (अधुना X) प्रति प्रतिद्वन्द्वी प्रारब्धवान् ततः प्रायः एकवर्षस्य समाप्तिः भवति ।

"१७५ मिलियन सक्रियजनेन सह वयं पश्यामः यत् थ्रेड्स इत्येतत् एकं स्थानं भवति यत्र जनाः स्वविचारं विचारं च साझां कर्तुं सहजतां अनुभवन्ति। भारतं वैश्विकरूपेण थ्रेड्स इत्यस्य कृते सक्रियतमेषु देशेषु अन्यतमम् अस्ति" इति मेटा विज्ञप्तौ उक्तवान्।

भारते थ्रेड्स् इत्यत्र केचन लोकप्रियाः टैग्स् विषयाः च चलच्चित्रं, टीवी, ओटीटी च सामग्रीं, सेलिब्रिटी-सम्बद्धानि वार्तालापानि, क्रीडा च परितः केन्द्रीकृताः सन्ति ।

मेटा-सङ्घस्य मुख्यकार्यकारी मार्क जुकरबर्ग् इत्यनेन घोषितं यत् थ्रेड्स् इत्यस्य मासिकरूपेण १७५ मिलियनतः अधिकाः सक्रियप्रयोक्तारः सन्ति यतः सामाजिकमाध्यमविशालकायः प्रतिपादितवान् यत् "सर्वस्य किमपि बहुमूल्यं वक्तुं शक्यते" इति विश्वासेन थ्रेड्स् इत्यस्य प्रारम्भः कृतः

"अधुना एकवर्षं गतम्, वयं पश्यामः यत् एतत् एकं स्थानं भवति यत्र जनाः स्वविचारं विचारं च साझां कर्तुं सहजतां अनुभवन्ति। वस्तुतः भारतं वैश्विकरूपेण थ्रेड्स-सङ्घस्य कृते सक्रियतमेषु देशेषु अन्यतमम् अस्ति" इति विज्ञप्तौ उक्तम्।

अन्येषु प्रमुखेषु टेकअवेषु अद्यपर्यन्तं, वैश्विकरूपेण, थ्रेड्स इत्यत्र ५ कोटिविषयटैग्स् इत्यस्य निर्माणम् अस्ति ।

"भारते थ्रेड्स् इत्यत्र क्रिकेट्-क्रीडायाः शासनं वर्तते, वर्तमानस्य भारतीयदलस्य ऋषभपन्ट्, रविन्द्रजडेजा इत्यादीनां खिलाडयः, आकाशचोपड़ा, सुरेश रैना इत्यादयः पूर्वक्रिकेट्-क्रीडकाः, रिधिमा पाठकः इत्यादयः विशेषज्ञाः, ए.बी.डीविलियर्स् इत्यादयः अन्तर्राष्ट्रीयक्रिकेट्-क्रीडकाः च स्वस्य अनुरागं साझां कुर्वन्ति game" इति मेटा अवदत्।

टी-२० क्रिकेट् विश्वकपः, आईपीएल, महिलाप्रीमियरलीग् २०२४ च केचन क्षणाः सन्ति ये अस्मिन् वर्षे थ्रेड्स् इत्यत्र क्रिकेट्-वार्तालापं प्रेरितवन्तः इति अग्रे उक्तवान्, ततः अपि उक्तं यत् २०० तः अधिकाः निर्मातारः थ्रेड्स् इत्यत्र समाप्तस्य आईपीएल-सीजनस्य विषये अपडेट् साझां कृतवन्तः।

२०२३ तमस्य वर्षस्य जुलैमासे अनावरणं कृत्वा तत्क्षणमेव थ्रेड्स् उच्चतमं स्तरं स्केल कृतवान् - तस्य प्रक्षेपणस्य एकसप्ताहस्य अन्तः एव १० कोटि उपयोक्तृपञ्जीकरणं कृतवान् ।

प्रारम्भिकः आनन्दः तु क्षीणः अभवत् तथा च उद्योगनिरीक्षकाणां मते तदनन्तरं एप् सङ्गतिमापकानां निरन्तरं न्यूनतायाः सह संघर्षं कृतवान्