मुम्बई, मुम्बई बुधवासरे मेघयुक्तं आकाशं दृष्ट्वा जागरितं यत्र पश्चिमस्य उपनगरस्य केषुचित् भागेषु लघुवृष्टिः अभवत्।

मार्गयानयानं सामान्यम् आसीत् यत्र कुत्रापि प्रमुखाः खर्राटाः न भवन्ति स्म तथा च मुम्बईनगरस्य जीवनरेखा इति गण्यन्ते स्थानीयरेलयानानि अपि कतिपयविलम्बं विहाय समये एव आसन् इति अधिकारिणां मते।

भारतस्य मौसमविभागस्य मुम्बईकेन्द्रे आगामिषु २४ घण्टेषु मेघयुक्तं आकाशं मध्यमतः प्रचण्डवृष्टिः च भविष्यति इति नागरिकाधिकारिणः अवदत्।

सोमवासरे केवलं षड्घण्टेषु ३०० मि.मी.तः अधिका वर्षा अभवत् ततः परं देशस्य वित्तीयराजधानीयां मंगलवासरे प्रातःकालादेव व्यत्ययेन लघुवृष्टिः अभवत्।

बुधवासरे प्रातःकाले आकाशं मेघयुक्तं आसीत्, नगरस्य केषुचित् पश्चिमेषु भागेषु लघुवृष्टिः अपि अभवत् ।

बुधवासरे प्रातः ८ वादने समाप्तस्य २४ घण्टायाः कालखण्डे द्वीपनगरे औसतेन ३.४२ मि.मी.वृष्टिः अभवत्, पूर्वपश्चिमभागे च क्रमशः ६.०६ मि.मी., ३.८३ मि.मी.वृष्टिः अभवत् इति नागरिकाधिकारी अवदत्।