ठाणे, २६ वर्षीयायाः महिलायाः छूरेण चोटैः मृता इति ज्ञात्वा नगरे हत्यायाः प्रकरणं पंजीकृतम् इति पुलिसैः मंगलवासरे उक्तम्।

वाग्ले एस्टेट् क्षेत्रे एकान्ते निवसन्ती तलाकप्राप्तः प्रियङ्का गोकुल तायडे इत्यस्याः गृहे एव मृत्युः अभवत्, सा जुलै-मासस्य ३ तः जुलै-मासस्य ७ दिनाङ्कपर्यन्तं कदाचित् गृहे एव मृता, आरम्भे च कोऽपि दुष्ट-क्रीडायाः शङ्का नासीत् इति अत्रत्याः श्रीनगर-पुलिस-स्थानस्य एकः अधिकारी अवदत्

परन्तु तस्याः पिता जलगांवनिवासी तस्याः अप्राकृतिकमृत्युः इति शङ्कां प्रकटितवान्, तदनन्तरं शवपरीक्षां कृत्वा तस्याः वक्षःस्थले कण्ठे च छूरापातः कृतः इति ज्ञातम्

भारतीयन्यायसंहितायाः धारा १०३(१) अन्तर्गतं सोमवासरे अज्ञातआरोपीणां विरुद्धं हत्यायाः प्रकरणं रजिस्ट्रेशनं कृत्वा अग्रे अन्वेषणं प्रचलति।