नवीदिल्ली, सर्वोच्चन्यायालयेन बुधवासरे निर्णयः कृतः यत् मुस्लिममहिला आपराधिकप्रक्रियासंहितायां धारा १२५ इत्यस्य अन्तर्गतं स्वपत्नात् भरणपोषणं याचयितुम् अर्हति तथा च उक्तवान् यत् "धर्मनिरपेक्षं धर्मतटस्थं च" इति प्रावधानं सर्वासु विवाहितानां महिलानां कृते प्रयोज्यम् अस्ति, तेषां धर्मस्य परवाहं न कृत्वा।

मुस्लिममहिला (तलाकस्य अधिकारस्य रक्षणम्) अधिनियमः, १९८६ धर्मनिरपेक्षकानूनस्य उपरि प्रबलः न भविष्यति इति न्यायाधीशौ बी वी नागरथना, अगस्टिन् जार्ज मसिहयोः पीठः अवदत्।

"अस्माभिः एतेन आपराधिक-अपीलं निरस्तं कुर्मः यत् धारा १२५ सर्वासु महिलासु प्रयोज्यः भविष्यति इति प्रमुखनिष्कर्षेण..." इति न्यायाधीशः नागरथना निर्णयस्य उच्चारणं कुर्वन् अवदत्।

न्यायाधीशद्वयं पृथक् पृथक् किन्तु समन्वयात्मकं निर्णयं दत्तवन्तौ ।

पूर्वस्य सीआरपीसी इत्यस्य धारा १२५, या पत्नीयाः कानूनीरूपेण भरणपोषणस्य अधिकारस्य विषये वर्तते, तत्र मुस्लिममहिलानां विषयः अस्ति इति पीठिका अवदत्।

“मुस्लिममहिला (तलाकस्य अधिकारस्य रक्षणम्) अधिनियमः, १९८६ सीआरपीसी-धारा १२५ इत्यस्य धर्मनिरपेक्ष-धर्म-तटस्थ-प्रावधानस्य उपरि प्रबलः न भविष्यति” इति उक्तवान्, तथैव भरणपोषणं दानं न अपितु सर्वेषां विवाहितानां महिलानां अधिकारः इति बोधयन्

परिवारन्यायालयस्य भरणपोषण-आदेशे हस्तक्षेपं कर्तुं नकारयन्त्याः तेलङ्गाना-उच्चन्यायालयस्य आदेशं चुनौतीं दत्तवान् मोहम्मद-अब्दुल-समदस्य याचिका सर्वोच्चन्यायालयेन खारिजवती।

सः तर्कयति स्म यत् तलाकप्राप्ता मुस्लिममहिला सीआरपीसी-धारा १२५ इत्यस्य अन्तर्गतं भरणपोषणस्य अधिकारिणी नास्ति, अतः १९८६ तमे वर्षे अधिनियमस्य प्रावधानानाम् आह्वानं कर्तव्यम् अस्ति

याचिकाकर्तायाः कृते वरिष्ठाधिवक्ता वसीम काद्री इत्यस्य श्रवणं कृत्वा १९ फरवरी दिनाङ्के पीठः स्वनिर्णयं आरक्षितवती आसीत्। न्यायालयस्य साहाय्यार्थं अस्मिन् विषये अधिवक्ता गौरव अग्रवालः अमिकस क्यूरिया इति नियुक्तः आसीत् ।

कादरी इत्यनेन प्रस्तावितं यत् १९८६ तमे वर्षे निर्मितः अधिनियमः सीआरपीसी-धारा १२५ इत्यस्य तुलने मुस्लिममहिलायाः कृते अधिकं लाभप्रदः अस्ति ।

२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १३ दिनाङ्के उच्चन्यायालयेन समदस्य विरक्तपत्न्याः अन्तरिमभरणस्य भुक्तिं कर्तुं परिवारन्यायालयस्य निर्देशं न त्यक्तवान् किन्तु प्रतिमासं २०,००० रुप्यकात् १०,००० रुप्यकाणि यावत् न्यूनीकृता, या 10,000 रुप्यकाणि यावत् न्यूनीकृता, या 10,000 रुप्यकाणि यावत् न्यूनीकृतवती, यत् याचिका।

समदः उच्चन्यायालयस्य समक्षं तर्कयति स्म यत् २०१७ तमे वर्षे व्यक्तिगतकायदानानुसारं तेषां तलाकः अभवत् तथा च तदर्थं तलाकस्य प्रमाणपत्रम् अस्ति, परन्तु तस्य विषये परिवारन्यायालयेन विचारः न कृतः, यया अन्तरिम भरणपोषणस्य भुक्तिः कर्तुं आदेशः दत्तः।

उच्चन्यायालयस्य आदेशेन दुःखितः समदः शीर्षन्यायालयस्य समीपं गतः ।