नवीदिल्ली, बुधवासरे सर्वोच्चन्यायालयस्य निर्णयेन यस्मिन् निर्णयः कृतः यत् मुस्लिममहिला सीआरपीसी-धारा १२५ इत्यस्य अन्तर्गतं भर्तुः भरणपोषणं प्राप्तुं शक्नोति, १९८५ तमे वर्षे प्रसिद्धस्य शाहबानो बेगम-प्रकरणस्य स्मृतयः पुनः आनयत्।

सीआरपीसी-धारा १२५ इत्यस्य धर्मनिरपेक्षप्रावधानस्य अन्तर्गतं मुस्लिममहिलानां भरणपोषणं प्राप्तुं विवादास्पदः विषयः १९८५ तमे वर्षे राजनैतिकप्रवचनस्य केन्द्रस्थानं प्राप्तवान् आसीत् यदा मोहम्मद अहमदखान बनाम शाहबानो बेगम प्रकरणे संविधानपीठेन सर्वसम्मत्या निर्णयेन मुस्लिममहिलानां अपि अधिकारः इति निर्णयः कृतः आसीत् परिपालनाय ।

निर्णयस्य परिणामेण मुस्लिमपतिस्य तलाकप्राप्तपत्न्याः भरणपोषणस्य यथार्थदायित्वस्य विषये विवादः उत्पन्नः आसीत्, विशेषतः 'इद्दत'-कालात् (त्रिमासान्) परम्

तत्कालीन राजीवगान्धीनेतृत्वेन केन्द्रसर्वकारेण स्थितिः "स्पष्टीकरणस्य" प्रयासः १९८६ तमे वर्षे मुस्लिममहिला (तलाकस्य अधिकारस्य रक्षणम्) अधिनियमः आनयत् यस्मिन् तलाकसमये एतादृशी महिलायाः अधिकाराः निर्दिष्टाः इति प्रयत्नः कृतः

१९८६ तमे वर्षे निर्मितस्य अधिनियमस्य संवैधानिकवैधतां २००१ तमे वर्षे दानियल लतिफी इत्यस्य प्रकरणे सर्वोच्चन्यायालयेन समर्थिता ।

शाहबानो-प्रकरणे महत्त्वपूर्णनिर्णयेन व्यक्तिगतकानूनस्य व्याख्या कृता तथा च लैङ्गिकसमानतायाः विषयस्य सम्बोधनाय एकरूपनागरिकसंहितायां (UCC) आवश्यकतायाः विषये अपि निहितम् आसीत्

अस्मिन् विवाह-तलाक-विषयेषु मुस्लिम-महिलानां समानाधिकारस्य आधारः स्थापितः ।

बानो प्रारम्भे स्वस्य तलाकप्राप्तस्य पतिस्य भरणपोषणार्थं न्यायालयस्य समीपं गता आसीत् यः तस्याः 'तलक्' (तलाकः) अनुमोदितवान् आसीत् ।

जिलान्यायालये आरब्धस्य कानूनीयुद्धस्य समाप्तिः १९८५ तमे वर्षे सर्वोच्चन्यायालयस्य पञ्चन्यायाधीशानां संविधानपीठिकायाः ​​प्रसिद्धेन निर्णयेन अभवत् ।

बुधवासरे प्रदत्तस्य निर्णये न्यायाधीशानां बी वी नागरथना, अगस्टीन् जार्ज मसिह च इत्येतयोः पीठिकायां टिप्पणी कृता यत् शाहबानो-निर्णयेन मुस्लिमपतिस्य तलाकप्राप्तपत्न्याः प्रति दायित्वं प्रति निर्वाहस्य विषयः व्यापकरूपेण निबद्धः यः स्वस्य निर्वाहं कर्तुं असमर्थः अस्ति, अपि च तलाकं दत्त्वा वा अन्वेष्य वा।

"पीठिका (शाह बानो प्रकरणे) सर्वसम्मत्या अवदत् यत् उक्तविषये कस्यापि व्यक्तिगतकानूनस्य अस्तित्वेन एतादृशस्य पतिस्य दायित्वं प्रभावितं न भविष्यति तथा च सीआरपीसी १९७३ इत्यस्य धारा १२५ इत्यस्य अन्तर्गतं भरणपोषणं प्राप्तुं स्वतन्त्रः उपायः अस्ति सर्वदा उपलब्धम्" इति पीठिका अवलोकितवती ।

तत्र उक्तं यत् शाहबानो-निर्णयेन अपि अवलोकितं यत्, तलाकप्राप्तपत्न्या याचितस्य भरणपोषणस्य विषये धर्मनिरपेक्ष-व्यक्तिगत-कानून-प्रावधानयोः मध्ये किमपि द्वन्द्वः अस्ति इति कल्पयित्वा अपि, सीआरपीसी-धारा १२५ इत्यस्य सर्वाधिकः प्रभावः भविष्यति।

१९८५ तमे वर्षे कृते निर्णये व्याख्यातं यत् भार्यायाः अन्यविवाहस्य अनुबन्धं कृत्वा पतिना सह निवासं कर्तुं नकारयितुं अधिकारः प्रदत्तः अस्ति, अन्ये त्रयः चत्वारि वा विवाहाः किमपि न।