मुम्बई (महाराष्ट्र) [भारत], महाराष्ट्रे घाटकोपार-सञ्चय-पतनस्य सन्दर्भे मुम्बई-अपराध-शाखाया घाटकोपार-पूर्व-क्षेत्रस्य मुख्य-बीएमसी-अधिकारिणः गजानन-बेल्लाले-इत्यस्य आह्वानं कृतम् अस्ति।

मुम्बईनगरे प्रचण्डवायुः, प्रचण्डवृष्टिः च मे १३ दिनाङ्के घटिते घटनायां सप्तदशजनाः मृताः, ७४ जनाः घातिताः च अवशिष्टाः।

अपराधशाखा अद्य बेल्लाले प्रश्नार्थं उपस्थितः भवितुम् आह।

ततः पूर्वं मे 31 दिनाङ्के मुम्बईसत्रन्यायालयेन महाराष्ट्रे घाटकोपार-सञ्चय-पतनस्य सन्दर्भे इगो-मीडिया-संस्थायाः पूर्वनिदेशक-झान्वी-मराठे-इत्यनेन दाखिला प्रत्याशित-जमानत-याचना अङ्गीकृता।

मुम्बई-अपराधशाखायाः 'पलायनम्' इति घोषितः मराथेः न्यायालयं प्रेषितवान् यत् सः संग्रहण-पतनस्य प्रकरणे गिरफ्तारीतः राहतं प्राप्नुयात्। मुम्बईपुलिस अपराधशाखाया न्यायालये जमानतयाचनायाः विरोधः कृतः।

अधिकारिणः न्यायालयं ज्ञापयन्ति यत् पतितस्य संग्रहणस्य कागदपत्राणि मराठे इत्यस्य कार्यकाले (२०२० तः डिसेम्बर् २०२३ पर्यन्तं) कृताः, ततः पूर्वं वर्तमाननिदेशकः भवेश भिडेः कार्यभारं स्वीकृतवान्।

मुम्बई-अपराध-शाखायाः विशेष-अनुसन्धान-दलेन अद्यावधि २० जनानां वक्तव्यस्य अभिलेखः कृतः अस्ति ।

ततः पूर्वं मुम्बई-अपराध-शाखायाम् अस्य प्रकरणस्य सन्दर्भे द्वितीयं गृहीतं कृतम् । बीएमसी-अनुमोदित-इञ्जिनीयर-सूचौ स्थितः मनोज-रामकृष्ण-संघू (47) इत्ययं 24 अप्रैल 2023 दिनाङ्के संरचनात्मक-स्थिरता-प्रमाणपत्रस्य अनुमोदनस्य कारणेन गृहीतः आसीत्

इगो मीडिया इत्यस्य निदेशकः भवेश भिडे इत्ययं गतसप्ताहे राजस्थानस्य उदयपुरतः मुम्बई-अपराधशाखाना गृहीतः, मुम्बई-नगरम् आनीतः च। अधिकारिणः अपि अवदन् यत् भिडे इत्यस्मै कथं संग्रहण-अनुबन्धः प्राप्तः, सः कियत् अर्जितवान् इति पुलिस अन्वेषणं कुर्वती अस्ति।

मुम्बईपुलिसः पन्तनगरपुलिसस्थाने भवेशभिडे इत्यादीनां विरुद्धं आईपीसी धारा ३०४, ३३८, ३३७, ३४ च अन्तर्गतं प्रकरणं रजिस्ट्रेशनं कृतवान्। अस्य घटनायाः अनन्तरं बृहन्मुम्बईनगरपालिकायाः ​​आयुक्तेन उक्तं यत् महाराष्ट्रस्य मुख्यमन्त्री एकनाथशिण्डे इत्यनेन सर्वेषां होर्डिंग्-पत्राणां जाँचस्य आदेशः दत्तः।