मुम्बई- रियल एस्टेट सल्लाहकारस्य नाइट् फ्रैङ्कस्य मते मेमासस्य कालखण्डे मुम्बईनगरपालिकाक्षेत्रे सम्पत्तिपञ्जीकरणं २२ प्रतिशतं वर्धमानं १२,००० यूनिट् यावत् अभवत्।

मुम्बईनगरे (यत् बीएमसी-अधिकारक्षेत्रे अस्ति) गतमासे प्रायः १२,००० सम्पत्तिपञ्जीकरणं कृतम्, यदा तु गतवर्षस्य मेमासे ९,८२३ यूनिट्-पञ्जीकरणं कृतम् इति महाराष्ट्रसर्वकारस्य आँकडानां उद्धरणं दत्त्वा नाइट् फ्रैङ्क् इण्डिया इत्यनेन उक्तम्।

२०२४ तमस्य वर्षस्य मेमासे राज्यस्य कोषे १०३४ कोटिरूप्यकाणि आगतानि, यत् गतवर्षस्य तस्मिन् एव मासस्य अपेक्षया २४ प्रतिशतं अधिकम् अस्ति ।

२०२४ तमस्य वर्षस्य मेमासे कुलपञ्जीकृतसम्पत्तौ ८० प्रतिशतं आवासीय-एककाः आसन् ।

“संपत्तिविक्रये पञ्जीकरणे च वर्षे वर्षे निरन्तरं वृद्धिः राज्यसर्वकारस्य प्रोत्साहनस्य कारणेन प्रगतिशीलस्य वृद्धिकथायाः निरन्तरताम् अयच्छति ततः परं सम्पूर्णनगरे औसतमूल्यानां वृद्धेः अभावेऽपि सम्पत्तिविक्रयणं तथा च "पञ्जीकरणं अक्षुण्णं वर्तते ." स्पीड्” इति नाइट् फ्रैङ्क् इण्डिया इत्यस्य अध्यक्षः प्रबन्धनिदेशकः च शिशी बैजलः अवदत् ।

सः अवदत् यत् एतेन विपण्यरुचिः अपि च देशस्य आर्थिकमूलभूतविषयेषु क्रेतृणां विश्वासः अपि प्रतिबिम्बितः अस्ति।

बैजलः अवदत् यत्, "एषा सकारात्मकप्रवृत्तिः सशक्त आर्थिकवृद्ध्या अनुकूलव्याजदरवातावरणेन च निरन्तरं भविष्यति, येन सम्भाव्यक्रेतृणां कृते उत्साहवर्धकं वातावरणं निर्मीयते।

अस्मिन् वर्षे प्रथमपञ्चमासेषु कुलसंपत्तिसङ्ख्या ६०,८२० अभवत्, यत् २०२३ जनवरी-मे-मासेषु ५२,१७३ यूनिट्-सङ्ख्या आसीत्, तस्मात् १७ प्रतिशतं अधिकम्