नवीदिल्ली, मुम्बईनगरपालिकाक्षेत्रे सम्पत्तिपञ्जीकरणं जूनमासे प्रतिवर्षं १२ प्रतिशतं वर्धित्वा उत्तममागधायां प्रायः ११,६०० यूनिट् यावत् अभवत् इति नाइट् फ्रैङ्कस्य सूचना अस्ति।

मुम्बईनगरे (बम्बईनगरनिगमस्य अधिकारक्षेत्रे) अस्मिन् मासस्य शनिवासरे (२९ जून) रात्रौ ८.१५ वादनपर्यन्तं प्रायः ११,५७० यूनिट्-सङ्ख्यानां पञ्जीकरणं जातम्

अस्मिन् मासे एतत् आकङ्कणं प्रायः ११,६०० यूनिट् यावत् भविष्यति इति अपेक्षा अस्ति ।

पञ्जीकरणस्य अधिकांशः भागः आवाससम्पत्त्याः अस्ति ।

मुम्बईनगरे क्रेतृणां दृढविश्वासेन २०२४ तमस्य वर्षस्य षड्मासेषु प्रत्येकस्मिन् सम्पत्तिविक्रयणं १०,००० चिह्नात् उपरि स्थापितं अस्ति ।

२०२४ तमस्य वर्षस्य जूनमासे मुम्बई-नगरे विगत-१२ वर्षेषु कस्यापि जून-मासस्य सम्पत्ति-पञ्जीकरणस्य सर्वाधिकं संख्या अभवत् ।

एतस्य उदयस्य कारणं वर्धमानस्य आर्थिकसमृद्धिः, गृहस्वामित्वस्य प्रति अनुकूलभावना च भवितुम् अर्हति इति सल्लाहकारः अवदत्।

नाइट् फ्रैङ्क इण्डिया इत्यस्य अध्यक्षः प्रबन्धनिदेशकः च शिशिर् बैजलः अवदत् यत्, "संपत्तिविक्रयपञ्जीकरणेषु वर्षे वर्षे निरन्तरं वृद्धिः मुम्बईनगरस्य अचलसम्पत्बाजारस्य लचीलापनं रेखांकयति।

सम्पत्तिमूल्यानि अधिकानि सन्ति चेदपि गृहपञ्जीकरणेन गतिः निर्वाहिता इति सः अवदत्, यत् देशस्य आर्थिकप्रक्षेपवक्रतायाः विषये क्रेतृणां विपण्यस्य प्रबलं भूखं, विश्वासं च प्रतिबिम्बयति।

बैजलः अवदत् यत्, "एषा सकारात्मकप्रवृत्तिः स्थास्यति इति अपेक्षा अस्ति, यत् सकलराष्ट्रीयउत्पादस्य सशक्तवृद्ध्या, आयस्तरस्य वर्धनेन, अनुकूलव्याजदरवातावरणेन च चालिता अस्ति।

प्रवृत्तिविषये टिप्पणीं कुर्वन् प्रोप्टेक् फर्मस्य रेलोयस्य संस्थापकः मुख्यकार्यकारी च अखिलसराफः अवदत् यत्, अचलसम्पत्त्याः माङ्गलिका निरन्तरं वर्धते, यत्र अन्त्यप्रयोक्तारः निवेशकाः च सक्रियरूपेण सम्पत्तिक्रयणं कुर्वन्ति।

"डाकटिकशुल्कस्य पञ्जीकरणशुल्कस्य च माध्यमेन औसतराजस्वसङ्ग्रहस्य वृद्धिः अपि सम्पत्तिमूल्यानां वृद्धिं सूचयति। एतदपि माङ्गल्यं प्रबलं वर्तते, यत् अर्थव्यवस्थायाः भविष्यस्य च सम्भावनायाः प्रति क्रेतृणां निवेशकानां च सकारात्मकभावनाः विश्वासः च प्रतिबिम्बयति" इति सराफः अवदत्।

मध्यतः दीर्घकालं यावत् माङ्गल्यं दृढं भविष्यति इति सः मन्यते।

"विकासकाः स्वस्य उत्पादप्रक्षेपणं वर्तमानकाले माङ्गल्याः सम्पत्तिप्रकारैः सह संरेखयन्ति" इति सराफ् अवदत् ।