जगदलपुर (छत्तीसगढ), छत्तीसगढस्य नारायणपुरजिल्हे द्वौ दिवसौ पूर्वं सुरक्षाबलैः सह मुठभेड़ेन मृताः षट् नक्सलीजनाः ३८ लक्षरूप्यकाणां संचयी उपहारं वहन्तः भयभीताः कार्यकर्तारः आसन् इति पुलिसेन उक्तम्।

एतत् अभियानं अद्यावधि सुरक्षाबलेन जनमुक्तिगुरिल्लासेनायाः (PLGA) कम्पनी क्रमाङ्कस्य उपरि सर्वाधिकं आक्रमणं कृतम् अस्ति । ६ इति नक्सलीनां आक्रमणबलस्य स्तम्भः इति मन्यते इति शनिवासरे पुलिसैः उक्तम्।

पूर्वबस्तरविभागे नक्सलजनानाम् मध्ये भयस्य वातावरणं निर्मितवान्, यत् तेषां दृढं गठनं मन्यते इति पुलिसैः उक्तम्।शुक्रवासरे ओरचापुलिसस्थानसीमायाः अन्तर्गतगोबेल्-थुल्थुली-ग्रामयोः समीपे एषः मुठभेड़ः अभवत् । यदा पूर्वं पुलिसैः सप्त नक्सलीजनाः मारिताः इति उक्तं तदा पश्चात् तेषां संख्यायाः संशोधनं षट् इति कृतम्, यस्मिन् त्रीणि महिलाः अपि सन्ति ।

मृतः जनमुक्तिगुरिल्लासेनायाः ६ क्रमाङ्कस्य सैन्यकम्पनीयाः, निषिद्धस्य भारतीयसाम्यवादीदलस्य (माओवादी) पूर्वबस्तारविभागस्य च आसीत् इति पुलिसाधिकारी अवदत्।

"पीएलजीए सैन्यकम्पनी नम्बर ६ इत्यस्य माओवादिनः, पूर्वबस्तारविभागस्य गठनस्य च उपस्थितेः विषये निवेशानां आधारेण नारायणपुर, कोण्डगांव, दंतेवाडा, बस्तारजिल्हयोः सीमायां ६ जून दिनाङ्के विलम्बेन रात्रौ सुरक्षाकर्मचारिणां पृथक् पृथक् दलाः सम्मिलिताः अभियानः आरब्धः। पुलिस महानिरीक्षकः (बस्तर रेन्ज) सुन्दरराज पी शनिवासरे पत्रकारसम्मेलने उक्तवान्।सः अवदत् यत् अस्मिन् अभियाने चतुर्णां मण्डलानां, भारत-तिब्बती सीमापुलिसस्य ४५ तमे बटालियनस्य, केन्द्रीयरिजर्वपुलिसबलस्य ९५ तमे बटालियनस्य च पुलिसस्य जिला रिजर्वगार्डस्य कार्मिकाः सम्मिलिताः आसन्।

"शुक्रवासरे अपराह्णे प्रायः ३ वादने भटबेडा-बट्टेकल-छोटेटोन्डेबेडा-ग्रामयोः समीपे वने सुरक्षाकर्मचारिणां उपरि नक्सली-जनाः गोलीकाण्डं कृतवन्तः । सुरक्षाकर्मचारिणां नक्सलीनां च पृथक्-पृथक् दलानाम् अन्तर्गतं क्रॉस-फायरिंग् चिरकालं यावत् अभवत् तदनन्तरं नक्सलीजनाः सघनवने पलायिताः एकस्य पर्वतस्य आच्छादनं कृत्वा" इति आईजी अवदत्।

स्थलस्य अन्वेषणकाले विभिन्नस्थानात् 'वर्दीधारिणः' षट् नक्सलीनां शवः द्वौ .३०३ राइफलौ, एकः .३१५ बोर् राइफलः, १० बीजीएल (बैरेल् ग्रेनेड् लांचर) गोलाः, एकः एसएलआर पत्रिका, कुकरबम्बः च सह बरामदः अभवत् , पञ्च पुटं, विस्फोटकानाम्, औषधानां, नित्यप्रयोगस्य च वस्तूनाम् विशालः सञ्चयः इति सुन्दरराजः अवदत्।क्षेत्रे अनेकस्थानेषु रक्तस्य दागः प्राप्तः, येन सूचयति यत् अन्ये केचन नक्सलीजनाः अस्मिन् सङ्घर्षे मृताः वा घातिताः वा इति सः अवदत्।

षट् अल्ट्राषु चत्वारः मसिया उर्फ ​​मेसिया मण्डवी (३२), स्नाइपरदलस्य सेनापतिः, पलटनं क्रमाङ्कः च इति चिह्निताः । २ धारा 'क' सेनापति, रमेश कोरराम (२९), उपसेनापति, सन्नी उर्फ ​​सुन्दरी, पार्टी सदस्य, तथा साजन्ति पोयाम, जो पीएलजीए कम्पनी नं. ६ माओवादिनः पूर्वबस्तारविभागस्य अन्तर्गतं इति आईजी अवदत्।

"एते चत्वारः प्रत्येकं ८ लक्षरूप्यकाणां पुरस्कारं शिरसि वहन्तः आसन्। शेषद्वयस्य पहिचानं जाइलाल सलाम इति, यः बयानारक्षेत्रसमित्याः सदस्यत्वेन सक्रियः आसीत्, तस्य शिरसि ५ लक्षरूप्यकाणां पुरस्कारं वहति स्म, जननी उर्फ ​​जन्नी ( २८), शिरसि १ लक्षरूप्यकाणां उपहारं वहन्” इति सः अवदत्।सहायक उपनिरीक्षकः कचरु राम कोररम (४५), तथा च हवलदार मङ्गलु राम कुमेटी (४७) तथा भरतसिंह धारल (२३) इत्येतयोः मुठभेड़े चोटः प्राप्य उन्नतचिकित्सायाः कृते रायपुरं प्रति विमानेन प्रेषणं कृतम्, तेषां स्थितिः खतरे बहिः इति उक्तम् अधिकारी अवदत्।

"नक्सलीनां आक्रमणबलस्य, बयानारक्षेत्रसमितेः, नक्सलीनां आमदाईक्षेत्रसमितेः च स्तम्भरूपेण मन्यमाणायाः कम्पनीक्रमाङ्कस्य ६ इत्यस्य उपरि सुरक्षाबलैः एतावता बृहत्तमः आक्रमणः अस्ति। एतेन पूर्वे नक्सलीजनानाम् मध्ये भयस्य वातावरणं निर्मितम् अस्ति बस्तारविभागः, यः तेषां दृढं गठनं मन्यते" इति सुन्दरराजः अवदत्।

अस्य अभियानस्य अनन्तरं नारायणपुर, कोण्डगांव, दंतेवाडा, बस्तरमण्डलस्य सीमाक्षेत्रेषु सक्रियः नक्सलीनेतृत्वं ग्रामजनानां, तेषां निम्नकार्यकर्तृणां च दोषं ददाति इति कथ्यते इति सः अजोडत्।बस्तरप्रभागस्य दूरस्थवनेषु, कठिनभौगोलिकपरिस्थितौ च निवसतां जनानां माओवादीविचारधारातः रक्षणं मुख्यं उद्देश्यं भवति येन क्षेत्रे विकासः शान्तिश्च स्थातुं शक्यते इति बस्तार-दंतेवाडा-पुलिस-अधीक्षकौ शलभसिन्हा-गौरवरायौ च पत्रकारसम्मेलने उक्तवन्तौ।

सपाद्वयं नक्सलजनानाम् आह्वानं कृतवन्तौ यत् ते हिंसां परिहरन्तु, मुख्यधारायां सम्मिलिताः भवेयुः।

अस्मिन् वर्षे एतावता बस्तरविभागे ७१ मुठभेडेषु १२३ नक्सलीजनाः मारिताः, १३६ अग्निबाणाः च बरामदः अभवन्, येषु कङ्केर, कोण्डगांव, नारायणपुर, बस्तार, बीजापुर, दान्तेवाडा, सुकमा च मण्डलानि सन्ति इति पुलिसेन उक्तम्।अस्मिन् एव काले विभागे ३३९ नक्सलीजनाः आत्मसमर्पणं कृतवन्तः इति ते अवदन्।