नवीदिल्ली, सर्वोच्चन्यायालयेन गुरुवासरे उक्तं यत् मुक्तकारागारस्य स्थापना अतिसङ्ख्यायाः समाधानेषु अन्यतमं भवितुम् अर्हति तथा च पुनर्वासस्य विषयं सम्बोधयितुं च शक्नोति।

अर्ध-मुक्त-अथवा मुक्त-कारागारेषु दोषिणः th दिवसे परिसरात् बहिः कार्यं कर्तुं शक्नुवन्ति येन तेषां आजीविका-उपार्जने, सायंकाले पुनरागमने च सहायता भवति। अवधारणा वा अपराधिनां समाजेन सह आत्मसातीकरणाय आनयत् तथा च thei मनोवैज्ञानिकदबावं न्यूनीकर्तुं यतः ते बहिः सामान्यजीवनं नेतुं कष्टानां सामनां कुर्वन्ति स्म।

जेल-कारागार-कारागार-विषये याचिकां श्रुत्वा न्यायाधीश-बी आर-गवै-सन्दीप-मेहता-महोदयस्य पीठिका अवदत् यत् सः सम्पूर्णे देशे मुक्तकारागारस्य उपस्थितिं विस्तारयितुम् इच्छति।

"कारागारेषु अतिसङ्ख्यायाः एकः समाधानः ओपे एयर कारागार/शिबिराणां स्थापना भवितुम् अर्हति। उक्तव्यवस्था राज्ये ओ राजस्थाने कुशलतया कार्यं कुर्वती अस्ति। कारागारे भीडस्य विषयं सम्बोधयितुं अतिरिक्तं कैदिनां पुनर्वासस्य विषयं सम्बोधयति ," इति पीठिका अवदत् ।

पीठिका स्पष्टं कृतवती यत् सः जेल-कारागार-सुधार-सम्बद्धान् विषयान् न स्पृशति ये अन्येषु केषुचित् याचिकासु पूर्वमेव तस्य समन्वय-पीठिकानां समक्षं न्यायाधीशः लम्बिताः सन्ति।

राष्ट्रीयकानूनीसेवाप्राधिकरणस्य (NALSA) कृते उपस्थितः वकिलः th न्यायालयं ज्ञापयति यत् सः सर्वेभ्यः राज्येभ्यः मुक्तकारागारेषु प्रतिक्रियाः याचितवान् अस्ति तथा च तेषु 24 राज्येषु प्रतिक्रियाः दत्ताः।

वरिष्ठ अधिवक्ता विजय हंसरिया, सर्वोच्चन्यायालयस्य सहायतां कुर्वन् amicus curiae i विषये उक्तवान्, दोषीभ्यः न सूचितं यत् तेषां कानूनीसेवाप्राधिकरणद्वारा अपीलीयन्यायालये समीपं गन्तुं अधिकारः अस्ति।

पीठिका अवदत् यत् यदि देशे सर्वत्र एकरूपं ई-कारागारमॉड्यूलं भवति तर्हि एतानि बहवः ओ वस्तूनि क्रमेण स्थापयितुं शक्यन्ते।

तत्र उक्तं यत् ई-कारागारमॉड्यूल् इति व्यापककारागारप्रबन्धनव्यवस्थायाः विषयः समन्वयपीठेन निबद्धः अस्ति।

"अस्मिन् कार्यवाहीयां वयं मुक्तकारागारस्य विषये अपि विचारं करिष्यामः" इति बेन्क् अवदत्, "अस्माभिः तस्य विस्तारस्य योजना अस्ति, देशे सर्वत्र मुक्ताकारकारागारस्य एषा व्यवस्था स्वीक्रियते इति सुनिश्चितं कुर्मः" इति च अवदत्

पीठिका अधिवक्ता के परमेश्वरं हंसरिया इत्यनेन सह अमिकसरूपेण सहायतां कर्तुं अनुरोधं कृतवती।

तया नाल्सा-सङ्घस्य कृते उपस्थितानां वकिलानां कृते अपि न्यायालयस्य सहायतायै अनुरोधः कृतः, मे-मासस्य १६ दिनाङ्के श्रवणार्थं च स्थापितं।