द्वितीय-क्वालिफायर-क्रीडायां ओलम्पिक-शिवा-थापा-इत्यस्य स्थाने जामवालः प्रथम-परिक्रमे लिथुआनिया-देशस्य आन्द्रीजस् लाव्रेनोवास्-विरुद्धं हि प्रबल-सर्वश्रेष्ठस्थाने आसीत्

हिमाचलप्रदेशस्य मुक्केबाजः उद्घाटनपरिक्रमे मुष्टिप्रहारैः चिकित्सकीयः आसीत्, केवलं रङ्गस्य उपरि अधिकं वर्चस्वं कृतवान् यतः तस्य आत्मविश्वासः अधिकः जातः, निर्णायकानाम् सर्वसम्मत्या ५-० इति निर्णयः अर्जितवान्

पश्चात् दिवसे विश्वचैम्पियनशिपस्य कांस्यपदकविजेता मुक्केबाजः निशांतदेवः गिनी-बिसाऊ-नगरस्य अरमाण्डो बिघाफा-विरुद्धं ५-० इति दबंगविजयं सुनिश्चितवान्

देवः कदापि किमपि प्रकारस्य दबावस्य अधीनं न दृष्टवान् यतः सः प्रथमनिमेषात् एव युद्धं नियन्त्रितवान् तथा च द्वितीयपरिक्रमे अपि मुष्टिप्रहारस्य ज्वलनं निरन्तरं कृतवान् प्रतिद्वन्द्विनं पूर्णतया पृष्ठपादे स्थापयितुं न्यायाधीशस्य सर्वसम्मत्या निर्णयं च विना किमपि संदेहं सुरक्षितवान्।

बैंकॉकनगरे १० भारतीयप्रतिभागिषु सचिनसिवाचः (५७किलोग्रामः) अभिमणिलौराः (८०किलोग्रामः) च प्रथमद्वयदिवसीयप्रतियोगितायां विपरीतविजयं पञ्जीकृतवन्तः, अमितपङ्घलः (५१किलोग्रामः), संजीतः (९२किलोग्रामः), नरेन्द्रः (+९२किलोग्रामः) च महिलानां च सह pugilists जैस्मीन (57kg) तथा अरुंधती चौधरी (66kg) hav प्रथम-परिक्रमे बाय प्राप्त।

सोमवासरे अङ्कुशिता बोरो नामुन मोन्खोर ओ मङ्गोलिया इत्यस्य विरुद्धं ६० किलोग्रामस्य अभियानस्य आरम्भं करिष्यति, अभिमन्यु लौरा इत्यस्याः ८० किलोग्रामस्य ३२ राउण्ड् इत्यस्मिन् आयर्लैण्ड्देशस्य केलिन् कैसिडी इत्यस्य सामना भविष्यति।

२०२२ तमस्य वर्षस्य एशियाईक्रीडायाः s far इत्यत्र भारतेन पेरिस् ओलम्पिकस्य त्रीणि बर्थानि पूर्वमेव अर्जितानि आसन् ।