नवीदिल्ली, मिश्रितभावनाः वास्तविकाः इति ज्ञायते, अध्ययनेन तेषां अनुभवे मस्तिष्कस्य अद्वितीयक्रियाकलापः ज्ञातः।

द्वयोः वा अधिकयोः परस्परविरोधिभावनयोः अनुभवेन मिश्रितभावनाः व्याख्यातुं शक्यन्ते ।

'वन स्मॉल स्टेप्' इति एनिमेटेड् लघुचलच्चित्रं पश्यन्तः जनानां मस्तिष्कस्य निरीक्षणं कुर्वन्तः शोधकर्तारः तेषां एमिग्डालायां, यत् भावनानां संसाधने सहायकं भवति, तथा च न्यूक्लियस् एकुम्बेन्स् इत्यस्मिन्, यत् सुखद-अनुभवेषु भूमिकां निर्वहति, तस्मिन् उच्चतर-क्रियाकलापं अवलोकितवन्तः

अमेरिकादेशस्य दक्षिणकैलिफोर्नियाविश्वविद्यालयस्य शोधकर्तृभिः एतत् क्रियाकलापं भिन्नं यत् यदा जनाः विशुद्धरूपेण सकारात्मकं नकारात्मकं वा भावम् अनुभवन्ति इति ज्ञापयन्ति तदा अवलोकितवन्तः

"न केवलं वयं मस्तिष्कस्य क्रियाकलापं प्राप्तवन्तः यत् मिश्रितभावनाभिः सह सहसंबद्धम् आसीत्, अपितु वयं पश्यामः यत् कालान्तरे स्थिरं धारयति। भवान् नकारात्मकस्य सकारात्मकस्य च मध्ये पिंग-पोङ्गं न करोति। दीर्घकालं यावत् अतीव अद्वितीयः, मिश्रितः भावः अस्ति। दक्षिणकैलिफोर्नियाविश्वविद्यालयस्य पोस्टडॉक्टरेल् शोधकर्त्ता, सेरेब्रल् कॉर्टेक्स् इति पत्रिकायां प्रकाशितस्य अध्ययनस्य प्रमुखलेखकः च एन्थोनी वाकारो अवदत्।

प्रायः भावाः केवलं नकारात्मकतः सकारात्मकपर्यन्तं परिधिषु एव विद्यन्ते इति चिन्तितम् ।

परन्तु मिश्रितभावनाः सामान्यः अनुभवः अस्ति चेदपि वैज्ञानिकरूपेण तेषां अध्ययनं न्यूनं कृतम् इति शोधकर्तारः वदन्ति ।

एकैकस्य भावनायाः अध्ययनं सुकरं भवति इति कारणेन भवितुम् अर्हति इति ते अवदन्।

अध्ययनस्य भागरूपेण प्रतिभागिनां मस्तिष्कस्य गतिविधिः एमआरआइ इत्यस्य उपयोगेन निरीक्षिता आसीत्, यतः ते प्रथमवारं एनिमेटेड् चलच्चित्रं पश्यन्ति स्म । ततः प्रतिभागिनः एमआरआइ विना चलच्चित्रं पुनः अवलोकितवन्तः, कदा सकारात्मकं, नकारात्मकं, मिश्रितं वा भावाः अनुभवन्ति इति सूचितवन्तः ।

ततः शोधकर्तारः एतासां प्रतिवेदनानां तुलनां एमआरआइ-प्रतिबिम्बनपरिणामेन सह कृतवन्तः ।

तेषां ज्ञातं यत् ते कदा व्यक्तिः भावानाम् स्थानान्तरणं कर्तुं गच्छति इति पूर्वानुमानं कर्तुं शक्नुवन्ति।

मस्तिष्कस्य विशेषप्रदेशाः, यथा द्वीपीयप्रकोष्ठः (करुणासहानुभूतिम् अनुभवन् तथा च बोधाय संलग्नाः) महत्त्वपूर्णपरिवर्तनानि प्रदर्शितवन्तः यतः प्रतिभागिनः भावनात्मकसंक्रमणस्य सूचनां दत्तवन्तः इति लेखकाः अवदन्।

"अस्ति कश्चन परिष्कारः यत् मिश्रितभावेन उपविष्टुं, एकस्मिन् समये सकारात्मकं नकारात्मकं च अनुभवितुं अनुमन्यमानः भवति।"

"तत् अधिकं पश्यन्, स्वस्य अन्तः सकारात्मकं नकारात्मकं च एकस्मिन् समये स्वीकुर्वितुं शक्नुवन्त्यस्य लाभस्य अन्वेषणं, अध्ययनस्य योग्यं इति वयं मन्यामहे" इति विश्वविद्यालये मनोविज्ञानस्य सहायकप्रोफेसरः (संशोधनं) सहलेखकः जोनास् कप्लन् दक्षिणकैलिफोर्नियायाः इति उक्तम्।