वी.एम.पी.एल

नवीदिल्ली [भारत], १३ जून : मिनाटी इति प्रख्यातं डिजिटलमुद्रामञ्चं विकेन्द्रीकृतवित्तपरिदृश्ये अप्रतिमनवीनतायाः दक्षतायाश्च क्रान्तिं कर्तुं स्वस्य अभिनवस्य लेयर १ ब्लॉकचेन् इत्यस्य प्रारम्भस्य घोषणां कुर्वन् गर्वम् अनुभवति। Ethereum तथा Solana इत्येतयोः क्षमताम् अतिक्रम्य विनिर्मितं Minati इत्यस्य अभिनववास्तुकला द्रुततरं लेनदेनवेगं, न्यूनशुल्कं, दृढसुरक्षां च प्रतिज्ञायते

वयं अस्माकं लेयर 1 ब्लॉकचेन्, परिवर्तनकारी नवीनतां परिचययितुं उत्साहिताः स्मः यत् DeFi उद्योगे नूतनान् मानकान् निर्धारयिष्यति," इति मिनाटी-संस्थायाः CTO गौरवशर्मा अवदत् उपयोक्तृभ्यः परन्तु विकेन्द्रीकृतवित्तक्षेत्रे भविष्यस्य उन्नतिः अपि मञ्चं स्थापयति।"

अस्माकं नूतनं लेयर 1 ब्लॉकचेन् विकेन्द्रीकृतविश्वस्य महत्त्वपूर्णं उन्नतिं प्रतिनिधियति। विद्यमानजालस्य निर्माणं कुर्वन्तः स्तर 2 समाधानात् भिन्नाः, लेयर 1 ब्लॉकचेन्स् आधारभूताः सन्ति, आधारस्तरस्य वर्धितप्रदर्शनं सुरक्षां च प्रदास्यन्ति

लेयर 1 ब्लॉकचेन् इत्यस्य प्रारम्भः अस्याः प्रतिबद्धतायाः प्रमाणम् अस्ति यतः वयं वित्तीयव्यवहारस्य ऊर्जादक्षतां, मापनीयतां, सुरक्षां च वर्धयितुं उन्नतस्य दावस्य प्रमाणस्य (PoS) सहमतितन्त्रस्य उपयोगं कृतवन्तः। एषा नूतना प्रौद्योगिकी व्यक्तिभ्यः व्यवसायान् च अधिकविश्वासेन सहजतया च DeFi-अन्तरिक्षे भागं ग्रहीतुं सशक्तं करिष्यति।

"अस्माकं लेयर 1 ब्लॉकचेन् प्रारम्भं कृत्वा अविश्वसनीयतया गर्वः अस्ति, यत् DeFi उद्योगे महत्त्वपूर्णं कूर्दनं प्रतिनिधियति। एतत् नवीनता ब्लॉकचेन् प्रौद्योगिक्याः सीमां पुनः परिभाषितुं अस्माकं समर्पणं दर्शयति। एतत् प्रक्षेपणं केवलं आरम्भः एव, यतः वयं स्वस्य उन्नतिं कर्तुं समर्पिताः स्मः वित्तीयपारिस्थितिकीतन्त्रस्य दृष्टिः यत् सर्वेषां उपयोक्तृणां कृते अधिकं व्यापकं च अत्यन्तं कार्यक्षमं च भवति।" मिनाटी के सीईओ कपिल सिवाच

मिनाटी विषये

मिनाटी एकः प्रमुखः डिजिटलमुद्रामञ्चः अस्ति यः वित्तक्षेत्रे क्रान्तिं कर्तुं DeFi, AI, blockchain इत्येतयोः शक्तिं संयोजयति । अस्माकं व्यावसायिकब्लॉकचेन् विकासकानां दलं निरन्तरं उन्नतसमाधानं प्रदातुं प्रयतते यत् भवन्तं स्वस्य वित्तीयभविष्यस्य नियन्त्रणं कर्तुं सशक्तं करोति। मिनाटी इत्यस्य नवीनतानां विषये अधिकं ज्ञातुं, अधिकानि अद्यतनसूचनार्थं अस्माभिः सह तिष्ठन्तु यतः वयं ब्लॉकचेन् परिदृश्यं पुनः परिभाषितुं सज्जाः भवेम।

सम्पर्कसूचना : १.

मिनाटी जनसंपर्क दल

ईमेलः [email protected] इति

जालपुटम् : www.minati.com

सामुदायिक लिंक: दूरभाष, ट्विटर, विसंगति