नवीदिल्ली, भाजपा गुरुवासरे प्रधानमन्त्री नरेन्द्रमोदी नेतृत्वे प्रगतेः मार्गे भारतं अग्रे गच्छति इति उक्तवती, काङ्ग्रेसनेता राहुलगान्धी इत्यनेन रोजगारस्य विषये, सर्वकारीयनीतीनां विषये च जनान् भ्रामयति इति आरोपं कर्तुं सर्वकारीयदत्तांशस्य उद्धृत्य।

सत्ताधारीपक्षस्य आरोपः बुधवासरे गान्धी इत्यनेन देशस्य युवानः बेरोजगारीद्वारा पूर्णतया मनोबलं क्षीणाः इति उक्तवान्, भाजपा-पक्षस्य "शिक्षाविरोधी मानसिकतायाः" कारणेन तेषां भविष्यं "अवस्थायां" अस्ति इति दावान् कृतवान् इति एकदिने अनन्तरम् आगतः।

गान्धी इत्यस्य वचनं मीडिया-रिपोर्ट्-विषये अभवत्, यस्मिन् दावितं यत् २०२४ तमे वर्षे भारतीयप्रौद्योगिकी-संस्थानात् (IITs) स्नातकपदवीं प्राप्तानां अभियंतानां वेतनं नियुक्ति-मन्दतायाः कारणात् न्यूनीकृतम् अस्ति

अत्र भाजपा मुख्यालये पत्रकारसम्मेलनं सम्बोधयन् दलस्य राष्ट्रियप्रवक्ता सैयद जफर इस्लामः अवदत् यत् मोदीसर्वकारस्य विगतदशवर्षेषु प्रायः १२.५ कोटिनि रोजगारस्थानानि सृज्यन्ते तथा च अद्यैव प्रकाशितेन आरबीआई-संस्थायाः नवीनतमेन प्रतिवेदनेन "वर्षे पञ्चकोटि-रोजगारस्य" सृष्टिः दृश्यते २०२३-२४ एव" इति ।

“एषः सम्पूर्णे जगति स्वयमेव एकः अभिलेखः अस्ति । प्रधानमन्त्री मोदी इत्यस्य दृढनेतृत्वस्य कारणेन भारतं विश्वस्य सर्वाधिक सफलः देशः रोजगारसृजने अस्ति” इति सः अवदत्।

“हिन्दुनां अपमानं कुर्वन् राहुलगान्धी मिथ्याधर्मस्य अनुसरणं आरब्धवान् अस्ति। सः अन्ये च विपक्षनेतारः असत्यं प्रसारयित्वा जनान् भ्रामयन्ति” इति इस्लामः आरोपितवान्।

भाजपानेता उक्तवान् यत् गान्धी इत्यादयः विपक्षदलनेतारः देशे बेरोजगारी अस्ति, रोजगारस्य निर्माणं न भवति इति दावान् कुर्वन्ति स्यात् किन्तु विश्वं न वदति।

विश्वबैङ्कः, अन्तर्राष्ट्रीयमुद्राकोषः इत्यादयः बहुपक्षीयाः बृहत्संस्थाः च वदन्ति यत् भारते महङ्गानि नियन्त्रणे सन्ति तथा च देशः रोजगारसृजनक्षेत्रे शीर्षस्थाने अस्ति इति सः अजोडत्।

रविवासरे काङ्ग्रेस-पक्षेण आरोपः कृतः यत् मोदी-सर्वकारेण "तुगलकी-विमुद्रीकरणं, त्वरितरूपेण त्वरित-जीएसटी-करणेन, चीन-देशात् वर्धमान-आयातस्य च माध्यमेन" रोजगार-सृजन-एमएसएमई-संस्थानां नाशं कृत्वा भारतस्य "बेरोजगारी-संकटम्" अधिकं वर्धितम्।

एकस्मिन् वक्तव्ये संचारप्रभारी काङ्ग्रेसस्य महासचिवः जयराम रमेशः वैश्विकबैङ्कस्य सिटीग्रुप् इत्यस्य नूतनप्रतिवेदनस्य उद्धृत्य "आतङ्कजनकसङ्ख्या" इति ध्वजं दत्तवान् आसीत्, यत् सः दावान् कृतवान् यत् काङ्ग्रेसेन सम्पूर्णे निर्वाचनप्रचारे यत् उक्तं तस्य पुष्टिः कृता।

इस्लामः प्रतिहत्य अवदत् यत् “एकः अर्थशास्त्री” प्रधानमन्त्री मनमोहनसिंहस्य नेतृत्वे पूर्वं काङ्ग्रेस-नेतृत्वेन संयुक्तप्रगतिशीलगठबन्धनस्य (यूपीए) सर्वकारः स्वस्य १० वर्षीयकार्यकालस्य कालखण्डे केवलं २.९ कोटि-रोजगारस्य सृजनं कृतवान्।

“२०१७ तमे वर्षे षड् प्रतिशतं यावत् आसीत् बेरोजगारीदरः अधुना ३.२ प्रतिशतं यावत् न्यूनीकृतः” इति सः अपि अवदत् ।

अस्मिन् सप्ताहे प्रारम्भे भारतीयरिजर्वबैङ्केन (आरबीआई) प्रकाशितेन आँकडासु सूचितं यत् भारतेन २०२३-२४ तमवर्षस्य कालखण्डे प्रायः ४.७ कोटिः कार्यस्थानानि योजिताः, येन सम्पूर्णा अर्थव्यवस्थां कवरयन्तः २७ क्षेत्रेषु प्रसारितानां रोजगारयुक्तानां जनानां कुलसंख्या ६४.३३ कोटिः अभवत्

टोर्न्क्विस्ट् एग्रीगेशन सूत्रस्य उपयोगेन आरबीआई इत्यनेन उक्तं यत् २०२३-२४ मध्ये रोजगारस्य वार्षिकवृद्धिः वर्षपूर्वस्य अवधिस्य ३.२ प्रतिशतस्य तुलने षड् प्रतिशता अभवत्।

आरबीआई-रिपोर्ट्-प्रति प्रतिक्रियां दत्त्वा भारतीय-कम्युनिस्ट-पक्षस्य (मार्क्सवादी) महासचिवः सीताराम येचुरी मंगलवासरे अवदत् यत् भारतस्य आँकडा-विश्वसनीयता अधिका गभीरतायां पतति।

"आरबीआई कथयति यत् २०२४ तमे वर्षे ६ प्रतिशतं रोजगारस्य वृद्धिः अभवत्। भारतस्य आँकडाविश्वसनीयता अधिकगहनतां गच्छति। मोदीप्रचारः, सत्यं नाशयन् स्पिनः च!" येचुरी एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये उक्तवान् आसीत्।

सः गैरसरकारी आर्थिकचिन्तनसमूहेन सेण्टर फ़ॉर् मॉनिटरिंग इण्डियन इकोनॉमी (CMIE) इत्यनेन विमोचितं आँकडा अपि साझां कृतवान्, यस्मिन् २०२४ तमस्य वर्षस्य जूनमासे बेरोजगारी ९.२ प्रतिशतं आसीत् इति दर्शितम्।