ऐजल, मिजोरमस्य कोलासिबमण्डले त्लाङ्गनद्याः शुक्रवासरे भूस्खलनस्य शिकारस्य शङ्कायाः ​​महिलायाः शवः बरामदः इति पुलिसेन उक्तम्।

ऐजलस्य पुलिस अधीक्षकः राहुल अलवालः अवदत् यत् हॉर्टोकी ग्रामस्य समीपे नदीयां शवः प्राप्तः।

ऐजलनगरे भूस्खलनस्य अनन्तरं लापतस्य व्यक्तिस्य शवः भवितुम् अर्हति इति शङ्का अस्ति इति सः अवदत्।

अलवालः अवदत् यत् ऐजलस्य दक्षिणे बहिःभागे स्थिते मेल्थम् इत्यत्र षट् लापतानां अन्वेषणार्थं अन्वेषणकार्यक्रमाः प्रचलन्ति।

राज्यराजधानीयां भूस्खलनानां मलिनमवशेषात् एतावता २८ शवः प्राप्ताः। तेषु २० स्थानीयजनाः, अष्टौ जनाः झारखण्ड-असाम-नगरात् आगताः इति अधिकारिणः अवदन्।

ऐजलजिल्लाप्रशासनेन शुक्रवासरे ह्लिमेन्-नगरस्य भूस्खलनक्षेत्रस्य th समीपे निवसतां सर्वेषां परिवारानां कृते सुरक्षितस्थानेषु स्थानान्तरणं कर्तुं आह।