परन्तु विमाने केवलं त्रयः चालकदलस्य सदस्याः आसन् इति आरटी-संस्थायाः सूचना अस्ति ।

स्थानीयाधिकारिणां मते रूसीगैस्विशालकायस्य गैज्प्रोम् इत्यस्य विमानं मास्कोनगरस्य दक्षिणपूर्वदिशि स्थिते कोलोम्नामण्डले दुर्घटितम् अभवत्, तस्मात् आपत्कालीनसेवाः घटनास्थले प्रेषिताः आसन्। विमानस्य मरम्मतं प्रचलति स्म, परीक्षणविमानस्य भागरूपेण च उड्डीयत इति ते अपि अवदन्।

संयुक्तविमाननिगमस्य विभागेन रूसीविमानकम्पनी सुखोई सिविल् एयरक्राफ्ट् इत्यनेन डिजाइनं कृतं क्षेत्रीयविमानं सुखोई सुपरजेट् इत्यस्य विकासः २००० तमे वर्षे आरब्धः, तस्य प्रथमविमानयानं २००८ तमे वर्षे मेमासे, २०११ तमस्य वर्षस्य एप्रिलमासे च प्रथमं वाणिज्यिकविमानयानं कृतम् ।अस्य क्षमता अस्ति प्रायः १०० जनानां कृते ।

परन्तु पाश्चात्यप्रतिबन्धानां कारणेन स्पेयरपार्ट्स्-अभावेन विभिन्नैः रूसी-सञ्चालकैः सह सेवायां स्थापितानां अधिकांशविमानानाम् परिचालनं बाधितं जातम्