नवीदिल्ली, राज्यस्वामित्वयुक्ता एनएचएआई गुरुवासरे उक्तवती यत् राष्ट्रियराजमार्गेषु मार्गचिह्नसुधारार्थं कृत्रिमबुद्ध्याधारितसमाधानस्य लाभं ग्रहीतुं इन्द्रप्रस्थसूचनाप्रौद्योगिकीसंस्थायाः (IIIT दिल्ली) सह सम्झौतां कृतवान्।

सहमतिपत्रस्य भागरूपेण IIIT दिल्ली चयनितराष्ट्रीयराजमार्गखण्डेषु चित्राणि, अन्यसम्बद्धानि आँकडानि, मार्गचिह्नानां स्थितिं च संग्रहीतुं सर्वेक्षणं करिष्यति इति आधिकारिकवक्तव्ये उक्तम्।

सर्वेक्षणद्वारा एकत्रितदत्तांशः मार्गचिह्नानां सटीकपरिचयवर्गीकरणाय कृत्रिमबुद्धेः परिनियोजनद्वारा IIIT दिल्लीद्वारा संसाधितः भविष्यति इति अत्र उक्तम्।

अस्मिन् परियोजनायाः अन्तर्गतं आच्छादनीयं अस्थायीदीर्घता २५,००० कि.मी.

एआइ तथा भौगोलिकसूचनाप्रणाली (जीआईएस) इत्येतयोः क्षमतायाः सदुपयोगं कृत्वा वक्तव्ये उक्तं यत् एनएचएआई इत्यस्य उद्देश्यं नवीनतां आलिंग्य उन्नतप्रौद्योगिकीनां स्वीकरणेन सर्वेषां राष्ट्रियराजमार्गप्रयोक्तृणां कृते मार्गसुरक्षां वर्धयितुं वर्तते।