Ranchi, दक्षिणपश्चिममानसूनः शुक्रवासरे झारखण्डं प्रविष्टवान्, राज्यस्य २४ मण्डलेषु द्वौ मण्डलौ आच्छादितवान् इति मौसमाधिकारी अवदत्।

दक्षिणपश्चिममानसूनः राज्यस्य ईशानभागात् प्रवेशं कृत्वा साहेबगञ्जं, पाकुरमण्डलं च आच्छादितवान् इति सः अवदत्।

झारखण्डे मानसूनस्य आरम्भस्य सामान्यतिथिः १० जूनदिनाङ्कः अस्ति तथापि २०१० तः १२ जूनतः २५ जूनपर्यन्तं झारखण्डे प्रवेशं करोति इति रांचीमौसमविज्ञानकेन्द्रस्य मानसूनप्रारम्भस्य अभिलेखानुसारम्

२०२३ तमे वर्षे जूनमासस्य १९ दिनाङ्के झारखण्डं प्रापत् ।

रांची-मौसम-केन्द्रस्य प्रभारी अभिषेक-आनन्दः , "शुक्रवासरे झारखण्डस्य उपरि दक्षिणपश्चिम-मानसूनः प्रविशति, साहेबगञ्ज-पाकुर-जिल्हौ च आच्छादितवान् । अस्मिन् समये राज्यस्य केषुचित् अधिकेषु भागेषु मानसूनस्य अग्रे उन्नतिं कर्तुं परिस्थितयः अनुकूलाः सन्ति अग्रिमत्रिचतुर्दिनानि" इति ।

सः अवदत् यत् जूनमासस्य प्रथमदिनात् सेप्टेम्बरमासस्य ३० दिनाङ्कपर्यन्तं समग्ररूपेण ऋतुवृष्टिः सामान्या भविष्यति। जूनमासे राज्ये न्यूनवृष्टिः भवितुम् अर्हति परन्तु जुलैमासे वर्षा वर्धते इति सः अवदत्।

राज्ये जूनमासस्य प्रथमदिनात् २१ पर्यन्तं ६५ प्रतिशतं वर्षाणां न्यूनता अभवत् ।राज्ये ३६ मि.मी. गढ़वामण्डले ९१ प्रतिशतं वर्षाघातं सर्वाधिकं वर्तते।

रांचीसहितस्य झारखण्डस्य केषुचित् भागेषु गुरुवासरस्य सायंकालात् आरभ्य व्यत्यस्तवृष्टिः भवति, शुक्रवासरे अपि वर्षा अभवत्। पश्चिमसिंहभूममण्डलस्य जगानाथपुरे विगत २४ घण्टेषु ७४.५ मि.मी. वर्षा कारणेन झारखण्डे तीव्रतापस्य विरामः अभवत् ।