आईएमडी इत्यनेन उक्तं यत् मानसूनः छत्तीसगढ-ओडिशा-नगरयोः अधिकेषु क्षेत्रेषु, गङ्गा-पश्चिमबङ्गस्य केषुचित् भागेषु, उपहिमालयस्य पश्चिमबङ्गस्य अवशिष्टेषु भागेषु, झारखण्डस्य केषुचित् भागेषु च गतः अस्ति।

"अग्रे ३-४ कालखण्डे गुजरातस्य केषुचित् अधिकेषु भागेषु, महाराष्ट्रस्य अवशिष्टेषु भागेषु, मध्यप्रदेशस्य, ओडिशा, पश्चिमबङ्गस्य, झारखण्डस्य, बिहारस्य, उत्तरप्रदेशस्य केषुचित् भागेषु च दक्षिणपश्चिममानसूनस्य अग्रे अग्रे गन्तुं परिस्थितयः अनुकूलाः सन्ति दिवसाः" इति आईएमडी अवदत् ।

एतत् अर्थव्यवस्थायाः कृते शुभसमाचारं प्रतिनिधियति यतः मानसूनस्य स्थगितत्वेन मन्दतां प्राप्तं खरिफ-वजनम् अधुना वेगं गृह्णीयात् |.

अस्मिन् वर्षे केरलस्य उपरि मानसूनस्य आरम्भः सामान्यतिथितः द्वौ दिवसौ पूर्वं, ईशान्यदिशि च, षड्दिनानि पूर्वं च अभवत् ।

तदनन्तरं मानसूनस्य उत्तरदिशि प्रगतिः क्रमेण आसीत्, तस्य च केरल, कर्णाटक, रायलासीमा, गोवा & तेलंगाना च आच्छादितवती; दक्षिणमहाराष्ट्रस्य अधिकांशभागाः तथा च छत्तीसगढस्य केचन भागाः, ओडिशा; उपहिमालयस्य पश्चिमबङ्गस्य अधिकांशभागेषु, सिक्किमस्य च, सम्पूर्णेषु ईशान्यराज्येषु च जूनमासस्य १२ दिनाङ्कपर्यन्तं ।

परन्तु तदनन्तरं मानसूनस्य प्रगतिः न अभवत् तथा च १८ जून दिनाङ्के मानसूनस्य 'उत्तरसीमा' नवसारी, जलगांव, अमरावती, चन्द्रपुर, बीजापुर, सुक्मा, मल्कान्गिरी, विजियानगरम् इत्यादिभिः मार्गैः गता ।

देशस्य ५० प्रतिशताधिकं कृषिभूमिः वर्षायां निर्भरं भवति इति कारणतः भारतीय अर्थव्यवस्थायां मानसूनस्य प्रमुखा भूमिका अस्ति ।

देशस्य जलाशयानाम्, जलस्तरस्य च पुनः चार्जीकरणाय अपि मानसूनवृष्टिः महत्त्वपूर्णा अस्ति यस्मात् वर्षस्य पश्चात् सस्यानां सिञ्चनार्थं जलस्य उपयोगः कर्तुं शक्यते

भारतं खाद्यधान्यस्य प्रमुखनिर्यातकरूपेण उद्भूतम् अस्ति किन्तु गतवर्षे अव्यवस्थितमानसूनस्य कारणेन कृषिउत्पादने प्रहारं कृत्वा घरेलुआपूर्तिं वर्धयितुं मूल्यानि च नियन्त्रणे स्थापयितुं शर्करा, तण्डुल, गोधूम, प्याजस्य विदेशेषु प्रेषणं निवारणस्य आश्रयं ग्रहीतुं प्रवृत्तम् आसीत्।

कृषिक्षेत्रे दृढवृद्धिः महङ्गानि नियन्त्रणे स्थापयितुं साहाय्यं करोति ।