गुरुग्राम, एकः ७ वर्षीयः बालकः मारितः, तस्य ९ वर्षीयः भ्राता च गम्भीररूपेण घातितः यतः तेषां मातुः लाइव-इन-सहभागिना कथितरूपेण मर्दनं कृतम् इति सोमवासरे पुलिसैः उक्तम्।

उत्तरप्रदेशस्य बिजनोरनगरस्य निवासी विनीतचौधरी इति पुलिसैः अभियुक्तस्य परिचयः कृतः। सः गुरुग्रामे निजीकम्पनीयां कार्यं करोति इति पुलिसैः उक्तं यत्,

पुलिसस्य अनुसारं मनु (९) प्रीत (७) च तयोः माता च २०२३ तमे वर्षे महिलायाः पतिस्य निधनानन्तरं विगतमासान् यावत् राजेन्द्रपार्क् इत्यत्र विनीत इत्यनेन सह निवसतः।

पीडितायाः पितामहः पुलिसं न्यवेदयत् यत् विनीतः प्रायः बालकान् मातुः अनुपस्थितौ ताडयति स्म। रविवासरे विनीतः मनुप्रीतयोः माता गृहे नासीत् तदा मर्दितवान् ।

शिकायतया उक्तं यत् बालकाः त्वरितरूपेण चिकित्सालयं प्रेषिताः, ततः तस्य स्नुषा तस्मै घटनायाः विषये सूचितवती। यावत् सः तत्र प्राप्तवान् तावत् प्रीतः तस्य चोटैः मृतः, मनुः च चिकित्सां कुर्वन् आसीत् इति पुलिसैः उक्तम्।

पितामहस्य शिकायतया आधारेण प्राथमिकी पञ्जीकृता, सोमवासरे आरोपी गृहीता इति पुलिसैः उक्तम्।

"आरोपितः अपराधं स्वीकृतवान्। मंगलवासरे सः नगरन्यायालये प्रस्तुतः भविष्यति" इति गुरुग्रामपुलिसप्रवक्ता अवदत्।